Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श गोचरद्वारम् । ५१ केषु त्रिषु जनिर्माधीनसंज्ञिताः प्रथमाः । ताभ्यस्त्रि३-१२-२१ पंच ५-१४-२३ सप्तम७-१६-२५ ताराः स्युन हि शुभाः कचन ॥ ४७ ॥ जन्म १ संपत् २ विपत् ३ क्षेमा ४ यमा ५ साधना ६ निधना ७ मैत्री ८|परममैत्री कर्म १० संपत्११ विपत् १२ क्षेमा १३यमा१४ साध० १५/निध०१६ मै०१७ परम० १८ आधान १९)संपत्२० विपत्२१क्षेमा२२ यमा२३|साध० २४ निध०२५मै०२६)परम० २७ जन्माधानान्वितास्तिस्रस्तास्त्यजेत्क्षौरयात्रयोः । शुक्लेऽप्यासूत्थिते रोगे। दीर्घक्लेशोऽथवा मृतिः ॥ ४८ ॥ चन्द्रावस्था प्रोषितंहृतमृतजयंहासे हर्षरतिनिद्राः । मुक्तिंजभियसुखिती राश्यंशा द्वादश यथार्थाः ॥४९॥ मन्दर्भतः प्रथमवेदेषर्डब्धिबाणत्रिव्येकचन्द्रमितभेषु यथाक्रमेण । पीडा ६
1 प्रत्यरा इति पर्याया ॥ 'ऋक्षं न्यूनं तिथियूना क्षपानाथोऽपि चाष्टमः । तत्सर्व शमयेत्तारा षट्चतुर्थनवस्थिता,' इति लल्लः ॥ आद्या द्वितीया अष्टम्यश्च मध्यमाः। 2 यात्रायुद्धविवाहेषु जन्मतारा न शोभना । शुभाऽन्यशुभकार्येषु प्रवेशे च विशेषतः॥१॥ जन्मङ्क्षवदाधानं कर्मसु शस्तेषु शस्तमेव स्यात् । यच्च न जन्मनि कार्य विवर्जनीयं तदाधाने ॥२॥ इति लल्लः। 3 यद्यपि स्याद्बली चन्द्रस्तारा तथाप्यनिष्टदा । जन्माधाने तृतीया च पंचमी सप्तमी तथा ॥ १॥ शेषासु तु तारासु व्याधिः साध्यो नृणां भवति जातः । व्याधिवदवबोद्धव्याः सर्वारंभाश्च तारासु ॥२॥ इति लल्लः। 4 ग्रहान्तरप्रातिकूल्याभावे । 5 यदा यावद्घटीमानश्चन्द्रस्येष्टराशिभोगः स्यात्तदा तावान् टिप्पन विलोक्य निर्णयः । यथा सामान्येन पञ्चत्रिंशदधिकशत १३५ मितस्येन्दो राशिभोगस्य द्वादशभिर्भागे एकादश घट्यः पञ्चदश पलानि च स्युः । इष्टसमये च पञ्चत्रिंशदधि. कशतमध्ये यावत्यो घट्यो भुक्ताः स्युस्तासां सपादैरेकादशभिर्भागे यल्लब्धं ता भुक्काः, शेषाङ्केन भुज्यमानद्वादशांशा ज्ञेयाः । अत्र च सामान्योकेऽप्ययं भावः-राशौ राशौ द्वादशां. शरीत्या इन्दु‘दशावस्था भुङ्क्ते । उक्तं च यतिवल्लमे-"राशौ राशौ द्वादशामू ते - वस्थाश्च चन्द्रमाः । द्वादशांशक्रमात्साहिल्यहेनाख्यासक्फलाः" ॥१॥ ततोऽयमर्थ:मेषे स्थितस्येन्दोः प्रोषितात आरभ्य द्वादशावस्था गण्याः । वृषस्थस्य तु हृतातः, मिथुन. स्थस्य मृतात इत्यादि यावन्मीनस्थस्य सुखितात इति लोकव्यवहारोक्तं रत्नमालाभाष्ये । यथार्था इति खखसंज्ञासदृक्फलदा इति भावः । तेन प्रोषित १ हृत २ मृत ३ निद्रा ४ जरा ५ भया ६ ख्याः षडवस्थास्त्याज्या इति नारचन्द्रटिप्पण्याम् । अत एव दिनशुद्धावप्युक्तम्-“पइरासि बारसंसा असुहाओ चए जओ सुहो वि ससी । एआहिं होइ असुहो सुहाहिं असुहो वि होइ सुहो" ॥१॥ 6 शन्याकान्तभात्खजन्मभं यावद्दण्यम् । अभिभूतिः पराभवः।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160