Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
४. जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ द्वितीयविमर्श राविशद्वारम् । धृतधनुर्धन्व्यश्वपश्चार्धकः । एणास्यो मकरः कुटांकितशिराः कुंभो विलोमाननं, मीनो मीनयुगं च नामसदृशाः प्रोक्ताः परे राशयः ॥ ८॥ ३ पूर्वादिदिक्षु मेषाद्याः पतयः स्युः पुनः पुनः । चैरस्थिरद्विस्वभावाः क्रूराऽक्रूरा नरस्त्रियः ॥९॥ षड् निशाबलिनोऽजोक्षयुग्मकर्कधनुर्मगाः। पृष्ठेनोद्यन्त्ययुग्मास्ते शीर्षेणान्ये द्विधा झषः ॥ १० ॥ अर्काद्यच्चान्यवृष६ मृगकन्योकर्कमी वणिजोऽशैः । दिग्दहनाष्टाविंशतितिथीर्घनक्षत्रविंश७ तिभिः ॥ ११ ॥ स्वोच्चतः सप्तमं नीचं त्रिकोणान्यथ भानुतः । मकरे १० । अम्बुयात्रानौसजीकरणबीजोप्तिदंभमेदव्रतादि नीचकर्म च कुंभे ११ । विद्यालङ्कृतिशिल्पपशुकर्मनौयात्राभिषेकादि मङ्गल्यकर्म च सर्व मीने सिध्यति १२।" "एतान्युक्तानि संसिद्धिं यान्ति शुद्धेष्वजादिषु । क्रूराणि क्रूरयुक्तेषु शुभानि सशुमेषु तु" ॥१॥ ___1 आसु जाता यथानामस्वभावाः । 'मेषसिंहवृश्चिकमकरकुंभाः पंचराशयः क्रूराः क्रूरखामिकत्वात् शेषाः सप्त सौम्येशवात्सौम्याः इति रत्नमालायाम् । 'ग्रहयोगेक्षणाभ्यां स्याद्राशेर्भावो ग्रहोद्भवः । राशिः स्वभावमाधत्ते ग्रहयोगेक्षणोज्झितः' इति तु दैवज्ञवल्लमे । 2 प्रयोजनं तु हृतनष्टादौ दिनरात्रिरूपसमयज्ञानम् । बलानुसारेणैव दिने रात्रौ वा यात्रादि शुभं नवितरथा। 3 प्रयोजनं तु यात्रादौ शीर्षोदये लग्ने जयः पृष्ठोदये वैफल्यमित्यादि । 4 लघुबृहज्जातकनारचन्द्रादीनामभिप्रायस्वयम् । मेषेऽर्क उच्चस्तस्यैव दशमे त्रिंशांशे तु परमोच्चः * * * भौमो मकरे उच्चः तस्यैवाष्टाविंशे परमोच्चः' इत्यादि । ताजिके तु नास्ति परमोच्चसंज्ञा किन्तु मेषे आद्यदशभागान्यावत्सूर्य उच्चः। पश्चात्तु तेजः पतित इत्युतम् । एवं वृषादिषु चन्द्रादीनामपि वाच्यम् । 5 जातकादीनामभिप्रायस्त्वत्रापि उच्चवदेव । परमोच्चता परमनीचता च षष्टिलिप्ताप्रमाणस्य तत्तदंशस्य मध्यभागे, कोऽर्थः ? त्रिंशल्लिप्ताभिः क्रमे स्यातामिति तज्ज्ञाः । परमोच्चनीचत्खयोः समयज्ञानोपायश्चायम्--"मासं रविबुधशुक्रौः सार्धं भौमत्रयोदशाचार्यः । त्रिंशन्मन्दोऽष्टादश राहुँश्चन्द्रः सपाददिवस. युगम्" ॥ १॥ इदं तावद्ग्रहाणां राशिस्थितिमानं । तथा च-"त्रिंशांशे ज्ञार्कशुक्राणों दिनं सार्धचतुर्घटि । इन्दोः कुंजे सार्धदिनं मासमेकं शनैश्चरे ॥ १ ॥ अष्टादशदिनी रॉहोत्रयोदशदिनी गुरोः" । इति । ततश्च मेषसंक्रान्तौ नवदिनेभ्योऽनु दिनमेकं परमो. चोऽर्कः १ । वृषे नवघटीभ्योऽनु साध घटीचतुष्कं चन्द्रः परमोच्चः २ । मकरे सार्धचत्वारिंश दिनेभ्योऽनु सार्धमेकं दिनं भौमः परमोच्चः ३ । कन्यायां चतुर्दशदिनेभ्योऽनु. दिनमेकं बुधः परमोच्चः ४ । कर्के द्वापञ्चाशदिनेभ्योऽनु त्रयोदशदिनानि गुरुः परमोचः ५। मीने षड्विंशतिदिनेभ्योऽनु दिनमेकं शुक्रः परमोच्चः ६ । तुलायामेकोनविंशतिमासेभ्योऽनु मासमेकं शनिः परमोच्चः ७ । परमनीचेऽप्येवमेव भावना । इदं च सामान्येनोकं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160