Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
३८ जनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श योगद्वारम् । त्यङ्कसंख्यभम् ॥ ८०॥ लैत्तयन्ति भमर्काद्याः स्वक्षतः साभिजिक्रमात् ।
अष्टिग्निविकृत्यङ्गतत्त्वोष्टप्रकृतिप्रमम् ॥ ८१ ॥ अंग्रतो नवमे राहोः ३ सप्तविंशे भृगोस्तु मे । केचिज्ज्योतिर्विदः प्राहुलत्तां तामपि वर्जयेत् ॥८२॥
पातः सूर्यक्षतोऽश्लेषा मघा चित्रानुराधिका । श्रुतिः पौष्णं च यत्र स्युस्त्या५ज्यस्तत्संख्यभेऽश्विभात् ॥ ८३ ॥ पातं शूलस्य गंडस्य हर्षणव्यतिपाग्रहेणेष्टभस्य वेधः स्यात् स हेयः । यतः क्रूरवेधे मृत्युरेव, सौम्यवेधे तु सर्वथा सुखनाशः। 2 इति पूर्णभद्रः। श्रीपतिकेशवाओं तु पादान्तरितमपि क्रूरग्रहवेधं ग्रहीतुं नानुमन्येते। 3 अवधारणे, तेन सप्तरेखवेधः सर्वकार्येषु वीक्ष्यः । विवाहे वयमेव । फलं तु-रवि विहवा, कुजि कुल खय, बुहि वंझा, मिगु अपुत्त, सणि दासी । गुरुवेहेण तविस्सिणि, विलासिणी राहुकेऊहिं ॥१॥ पूर्णभद्रस्तु दीक्षायामप्ययं वीक्ष्य इत्याह च-सूरिपयाइसु सत्तसलायं वयगहणाइसु पंचसलायं कत्तिअमाइ ठविज हु चकं जो अहससिणो तो गहवेहं । 4 आकृतिविंशश्छन्दोजातिः । लता पादप्रहारः प्रायोऽश्वादीनामिव पृष्ठतः स्यात् ।
1 खर्फत इति यद्येन ग्रहेण तदा आक्रान्तं स्यात्ततस्य खर्श ततो येषु येषु मेष्वर्काद्या राहन्ताः स्थिताः स्युस्तेभ्योऽग्रे क्रमाद्वादशादीनि भानि लत्तया प्रन्ति । विकृतिप्रकृती त्रयोविंशैकविंश्यो छन्दोजाती । तत्त्वानि सांख्यमते पञ्चविंशतिः । उत्तरार्धे सुखार्थ पाअन्तरं-"सूर्याष्टंत्रित्रयोविशेषतत्त्वाऽष्टकविंशकम्" । अस्मिंश्च लत्ताद्वैविध्येऽपि नार्थभेदः। तथाहि-इष्टभमश्विनी ततोऽष्टादशे मे ज्येष्ठायां स्थितोऽर्कोऽश्विनी पृष्ठतो लत्तयति । तथाकस्य खक्ष ज्येष्ठा तत्रस्थोऽकः पुरतो द्वादशं भमश्विनी लतयति । एवं सर्वत्र भाव्यं । ननु यदिष्टदिनस्य में तदेवेन्दोभ, तत्रस्थश्चन्दुर्यदि द्वाविंशमष्टमं वा भं लत्तयति तदेष्टभस्य किमागतं ? ततश्चेष्टभस्येन्दुलत्ताविचारणं व्यर्थमेवापद्यते । सत्यं, परमिन्दुः परिपूर्ण एव सन् भं लत्तयति, नान्यथा, यदाह श्रीपतिः-"द्वाविंशं परिपूर्णमूर्तिरुडुपः संतापयेनेतरः"। ततो गतराका यत्र भे समाप्ता स्यात्तदेवेन्दोम कल्पयित्वा ततो विचार्यम् । उक्तं च यतिवल्लभे-"चकार यत्र नक्षत्रे राकान्तं रजनीकरः । ततश्चाष्टमनक्षत्रं स पुरो हन्ति लत्तया" ॥ १॥ 2 अणुजविणासो नासो कजाभावो भयं विहवछेओ गुरुबुहसियससिर• विहयरिरकेसु मरणमनेसु । इति पूर्णभद्रः । वृद्धास्तु सौम्यलत्ता किल खल्पदोषा भस्य दौर्बल्यमात्रकारकाः, क्रूरलत्तास्तु मरणदारिद्यादिनाऽनर्थदाः। 3 त्रिशूलपात इति नामान्तरम् । भावना यथा-यदा सूर्यभं ज्येष्ठा तदा ज्येष्ठातोऽश्लेषा एकोनविंशी, मघा विंशी, चित्रा चतुर्विंशी, अनुराधा सप्तविंशी, श्रुतिः पञ्चमी, पौष्णं दशमं चेत्यतस्तद्दिनेऽश्विनीत एकोनविंशविंशचतुर्विंशसप्तविंशपञ्चमदशमीषु मूलपूर्वाषाढाशतभिषग्रेवतीमृगशिरोमघासु पातः स्यात् । एवमन्यदपि भाव्यम् । पातेऽभिजिन गण्यते। 4 शूलाद्या एते षड्योगा येषु येषु मेषु समाप्यन्ते तेषु तेष्वेते षडपि पाताः क्रमात् स्युः। पवनः पावकश्चैव कालः किंकर एव च । मृत्युकृत् क्षयकृच्चेति पाता नामसहक्फलाः । एताः संज्ञा नरपतिजयचर्यायाम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160