Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 34
________________ जैनज्योतिम्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श तिथिवारद्वारे । २५ प्रहरे ه م م د می سعی و १० भद्रावासयंत्रम् __ दिशि पूर्व भनि दक्षिण नैर्ऋत्य पश्चिम वायव्य उत्तर ईशान ३ | पल م س س भद्रेन्द्रोऽष्टाऽश्वतिथ्य ब्धिदशेशीनिमिते तिथौ । दिग्यामाऽष्टकयोर्नेष्टा संमुखी पृष्ठतः शुभा ॥ १४ ॥ * इति तिथिद्वारम् १ :: वारादिरुदयादूर्ध्व पलैर्मेषादिगे रवौ । तुलादिगे त्वधस्त्रिंशत्तद्गुमानान्तरार्धजैः॥१५॥ द्वादशसंक्रान्तिवाद्य | मासेन वृद्धिहानिपलसर्वाग्रमासावधि प्रतिदिनम्. दिनानां मान मिदम्. मिदम्. प०-अ० मकर १-१२ । दिनवृद्धिः ३६ पलवृद्धिः कुंभ दिनवृद्धिः ८६ पलवृद्धिः मीन दिनवृद्धिः १०६ पलवृद्धिः दिनवृद्धिः १०६ पलवृद्धिः वृष २-५२ दिनवृद्धिः ८६ पलवृद्धिः मिथुन ३३ १२ दिनवृद्धिः ३६ पलवृद्धिः कर्क १-१२ दिनहानिः ३६ पलहानिः २-५२ दिनहानिः ८६ पलहानिः कन्या । ३१ । ४६ | ३-३२ दिनहानिः १०६ पलहानिः तुला | ३० . | ३-३२ . दिनहानिः १०६ पलहानिः वृश्चिक २८ | १४ | २-५२ । दिनहानिः ८६ पलहानिः धन | २६ । ४८ | १-१२ | दिनहानिः ३६ पलहानिः रविचन्द्रमङ्गलबुधा गुरुशुक्रशनैश्चराश्च दिनवाराः। रविकुजशनयः क्रूराः सौम्याश्चान्ये पदोनफलाः ॥ १६ ॥ ____1 वडइ छसु मयराइसु पलाण छत्तीस छलसि छहियसयं । कमउक्कमओ, हायइ तहेव ककाइरासीसु ॥१॥ राम३०रस६०नंद९० बाणा५०वेदा४०अष्टौ८०सप्त७० दशहताः कार्याः । मन्दादीनां दिनतः क्रमेण भोगस्य नाड्यः स्युः॥१॥ अत एव सुप्तः शनिर्भव्यः त्रिंशद्भटीरूपस्य तस्य भोगस्य दिवैव समाप्तत्वेन शने रात्री रविभोगस्यैव समागमनादित्यन्ये । 2 राज्याभिषेकसेवामंत्रशत्रौषधविद्यासंग्रामयानसुवर्णताम्रौर्णिकालंकरणशिल्पपुण्य. कर्मोत्सवादि रवी सिध्यति । रजतगेयभोज्यकृषिवाणिज्यादि सोमे । सर्व क्रूरकर्मरतस्राव मेष سے सिंह س س س Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160