________________
जैनज्योतिर्धन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्शे योगद्वारम् । ३३
गंडान्तं च त्यजेत् त्रेधा लग्नगंडान्तं
भाग ३
लग्न४-८-१२ तिथ्यु५
१०-१५ डुषु ९-१८२७ त्रिषु । प्रत्येकं त्रित्रिभागान्तरधैकैद्विघटीमि
I
तम् ॥ ६० ॥
२
३ अनुराधा उत्तरात्रिकं
૪
उत्तरा ३
कृत्तिका
शनि
५
५
मघा
४
कर्क सिंह
८ ९
वृश्चिक धन
जै०
१२ १ मीन मेष
अर्ध घटी
५
मघा
०५
वज्रपातयंत्र
स्थापना
कालमुखी स्थापना
तिथिगंडान्त
भाग ३
५
9'3
एका घटी
र्वैज्रपातं त्यजेद् द्वित्रिपञ्चषट्सप्तमे तिथौ । मैत्रे ऽथ ज्युत्तरे पैत्र्ये ब्रह्मे मूलकरै क्रमात् ॥ ६१ ॥ योगो रवेर्भात् कृतँतँर्कनन्दं दिविश्वविंशोडषु
६
१० ११
१५ १
Shree Sudharmaswami Gyanbhandar-Umara, Surat
नक्षत्र गंडान्त
भाग ३
९
अश्लेषा
१६
१८
ज्येष्ठा
२७
रेवती
१०
मघा
| चउ उत्तर, पंच मघा, कत्तिय नवमी, तइय अणुराहा । अट्ठमि रोहिणी सहिया, काल
९
३
८
कृत्तिका ! अनुराधा | रोहिणी | मुहीजोगि मासिछगि मच्च ॥
अबलयोग स्थापना
रोहिणी मृगशिर आर्द्रा
बुध
चन्द्र रवि
२
१
१२
१९
मूल
अश्विनी
* वज्रपातस्य फलं षण्मासैः कार्यकर्तुर्मृत्युरिति हर्ष प्रकाशे १३ चि. स्वा; ७ भ. ९ पुष्य. रोहिणी मूल - हस्त १० अश्वे. अपि नार चन्द्रटि०
६
७
द्वे घट्यो
सर्वसिद्ध्यै । आद्येन्द्रियवैद्विपरुद्रसारीराजोडुषु प्राणहरस्तु यः ।। ६२ ।। ९
|
1 जन्माधानयात्रोद्वाहव्रतगृह निवेश प्रवेशक्षौरादिसर्व कार्येष्वशुभ इति भावः । 2 एयाण फलं कमसो विउलं सुक्खं ४ जयं च सत्तूनं ६ | लाभं च९ कज्जसिद्धी १० पुत्तुप्पत्तीय१३ रजं च२० ॥ शुद्धलग्नवद्रवियोगबलमिति यतिवल्लमे ॥ इक्कस्स भए पंचाणणस्स भजंति गयसयसहस्सा । तह र विजोगपणट्ठा गयणंमि गहा न दीसंति ॥ १॥ रविजोगराजजोगे कुमारजोगे असुद्धदिअवि । जं सुहकज्जं कीरइ तं सव्वं बहुफलं होइ ॥ २ ॥ इति यतिवल्ल मे
कत्तियपभिइ चउरो
सणि बुहि ससि सूरवारजुत्तकमा
पंचमि बिइ एगारसि बारसि अबला हे क
६
www.umaragyanbhandar.com