Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah
View full book text
________________
२४ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श तिथिद्वारम् ।
केवलक्रूरग्रहयुतरा• शीनां क्रूरतिथयः
R6
| मेष १-५ | सिंह
वृष २-५ | कन्या मिथुन ३-५ | तुला कर्क ४-५ | वृश्चिक
६-१० | धन ७-१० मकर ८-१० कुंभ ९-१० | मीन
११-१५ १२-१५ १३-१५ १४-१५
करणान्यथ शंकुनिचतुष्पदनागानि क्रमाञ्च किंस्तुघ्नम् । असितचतुर्दश्यर्धात्तिथ्यर्धेषु ध्रुवाणि चत्वारि ॥ ९ ॥ अथ बैवबोलवकौलवतैतिलगेर३ वणिजविष्टयः सप्त । मासेऽष्टशश्चराणि स्युरुज्वलप्रतिपदन्त्यार्धात् ॥१०॥ दशामूनि विविष्टीनि दिष्टान्यखिलकर्मसु । रात्र्यहर्यत्ययाद् भंद्राप्यदुष्टैवेति तद्विदः ।। ११ ॥ रात्रौ चतुर्युकादश्योरष्टमीराकयोर्दिवा । भद्रा शुक्ले
पुच्छदार
६ तिथौ कृष्णे त्वेकैकोने यथाक्रमात् ॥ १२ ॥ बाणद्विदिग्
जैलधिषत्रिकनाडिकासु, वैकं ९गैलो हृदयनाभिकटाश्च पुच्छम्। विष्टेर्विदध्युरिह कार्यवेपुःस्व
बुद्धिप्रेम द्विषां क्षयमिमेऽवयवाः १२ क्रमेण ॥ १३ ॥
सुखधटा५/
भद्रायंत्रकम्
80
1 'इन्द्रो विधिमित्रार्यमभूपश्रीशमनाश्चलेषु करणेषु । कलिवृषफणिमरुतः पुनरीशाः क्रमशः स्थिरेषु स्युः' । शमनो यमः । शकुनिचतुष्पदनागे किंस्तुन्ने कोलवे वणिज्ये च । ऊर्द्ध संक्रमणं गरतैतिलविष्टिसु पुनः सुप्तम् । बवबालवे निविष्टम् , सुभिक्षं चोर्द्धसंक्रमे उपविष्टो रोगकरः सुप्तो दुर्भिक्षकारकः *देवाधिदेवस्य प्रतिष्ठादौ सर्वेऽपि तिथिनक्षत्र. करणक्षणाः शुद्धत्वे सत्युपयोगिनः । 2 'सुरमे वत्सया भद्रा सोमे सौम्ये सिते गुरौ । कल्याणी नाम सा प्रोक्ता सर्वकार्याणि साधयेत्' । खर्गेऽजोक्षणकर्केष्वधः स्त्रीयुग्मध. नुस्तुले । कुम्भमीनालिसिंहेषु विष्टिमर्येषु खेलति । 3 'दशम्यामष्टम्यां प्रथमघटिका. पञ्चकपरं हरिद्यौसप्तम्यां त्रिदशघटिकान्ते विघटिकं । तृतीयायां राकासु च गतविंशैकघटिके, ध्रुवं विष्टेः पुच्छं शिवतिथिचतुर्योश्च विगलत्' ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160