Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 38
________________ जैनज्योतिर्ग्रन्थसंग्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श भयोगद्वारे । २९ अ भ | कृ रो। मृ आर्द्रा | पुन | पुष्य | अश्ले नक्षत्राणि अश्वी यम | अग्नि कमलभू चन्द्र रुद्र अदिति | जीव अहिः मेशाः ३ ३ ६ ५। ३ । १ । ४ । ३ । ६ तारासंख्या म | पूफा । उफा| ह चि । खा वि अनु ज्ये मू । नक्षत्राणि पितर भग अर्यम रवि त्वष्टा समीर शुक्राग्नी मित्र इन्द्र नक्रति मेशाः ५ २ २ ५ १ १ ४ ४३ ११ तारासंख्या | पूषा | उषा | अभि श्र | ध श | पूभा उभा | रे ! नक्षत्राणि वारीणि विश्वे | विधि वैकुंठ वसवः अम्बुप अजचरण अहिबुध्न पूषा मेशाः | ४ । ४ । ३ । ३ । ४ । १०० २ २ ३२तारासंख्या चरमाहुश्चलं स्वातिरादित्यं श्रवणत्रयम् । लघु क्षिप्रं च हस्तोऽश्विन्यभिजित् पुष्य एव च ॥३३॥ मृदु मैत्रं मृगश्चित्राऽनुराधा चैव रेवती । ध्रुवं स्थिरं च वैरञ्चमुत्तरात्रितयान्वितम् ॥३४॥ दारुणं तीक्ष्णमश्लेषा मूलमामहेन्द्र-३ भम् । क्रूरमुग्रं च भरणी तिस्रः पूर्वा मघान्विताः॥३५॥ मिश्रं साधारणं च द्वे विशाखाकृत्तिकाभिधे । ईदृग्नानोचिते धिष्ण्ये निर्मितं कर्म शर्मणे ॥३६॥ कुर्यात्प्रयाणं लघुभिश्वरैश्च, मृदुध्रुवैः शान्तिकमाजिमुत्रैः । व्याधिप्रतीका-६ रमुशन्ति तीक्ष्णैर्मित्रैश्च मिश्रं विधिमामनन्ति ॥ ३७ ॥ भेषु क्षणान् पञ्चदशैन्द्ररौद्रवायव्यसान्तिकारुणेषु । त्रिघ्नान् विशाखाऽदितिभध्रुवेषु शेषेषु तु त्रिंशतमामनन्ति ॥ ३८ ॥ ॥ इति भद्वारम् ॥ ३ ॥ भानौ भूत्यै करादित्यपौणब्राह्ममृगोत्तराः । पुष्यमूलाश्विवासव्यश्चैकाष्ट__ 1 पुनर्वसु । 2 श्रवणधनिष्ठाशतभिषजः। 3 रोहिणी। 4 ज्येष्ठा। 5 पण्यभूषणकलारतौषधज्ञानविज्ञानवाहनोद्यानिकाधुपालक्ष्यम् । 6 बीजगृहनगराभिषेकारामभूषणवस्त्रगीतमङ्गलमित्रकार्यादि स्थिरकर्म च। 7 वञ्चनाविषघातबंधनोच्छेदनशस्त्राग्निकर्माद्यपि। 8 भूतयक्षमंत्रनिधिसाधनमेदकर्माद्यपि। 9 वाञ्छन्ति। 10 साधारणम् , स्वर्णरजतताम्रलोहाद्यग्निकर्म सर्व तथा वृषोत्सर्गपरिग्रहादि च ॥पस्थिरश्वरस्तथोग्रश्च मिश्रो लघुरथो मृदुः। तीक्ष्णश्च कथिता वाराः प्राच्यैः सूर्यादयःक्रमात् ॥ एते वाराश्चरादिसदृशभसहिताः प्रयाणादौ विशिष्य प्रयोजकाः। 11 ज्येष्ठा। 12 आर्द्रा । 13 स्वातिः। 14 अश्लेषा। 15 भरणी। 16 शतभिषक। 17 पुनर्वसु। 18 एषां किल चिरन्तनज्योतिःशास्त्रेष्वेवं भुक्तिरासीनतु यथाऽधुना सर्वाण्यप्येकदिनभोगानीति श्रीमदावश्यकबृहद्वृत्तिटिप्पनके, एषां नव्योदितचंद्रदर्शनादावु. पयोगः तथाहि-'बृहत् ४५ सुधान्यं कुरुते समर्घ जघन्य १५धिष्ण्येऽभ्युदिते महाघम् । समेषु ३० धिष्ण्येषु समं हिमांशुः शुक्लद्वितीयाभ्युदयी विलोक्यः । इत्यादिविशेषस्त्वस्य ग्रंथस्य हैमहंसीयवार्तिकादवलोक्यः। 19 हस्तः। 20 रेवती। 21 रोहिणी। 22 धनिष्ठा। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160