Book Title: Jain Jyotirgranth Sangraha
Author(s): Kshamavijay
Publisher: Mulchand Bulakhidas Shah

View full book text
Previous | Next

Page 37
________________ भाषायां गगीगुण, जूजेजोखा मूल पूर्वापाडा २८ जैनज्योतिर्ग्रन्थसंप्रहे उदयप्रभदेवीयायामारम्भसिद्धौ प्रथमविमर्श भद्वारम् । स्मृताः स्वातौ तीतूतेतो विशाखिका ॥२६॥ अनुराधा ननीनूने स्याज्ज्येष्ठा नोययीयुभिः । स्याद्येयोभाभिभिर्मूलं पूर्वाषाढा भुधाफलैः ॥ २७ ॥ ३ भेभोजाज्युत्तराषाढा जूजेजोखाऽभिजिन्मता । श्रवणे स्युः खिखूखेखो धनिष्ठायां गगीगुगे ।। २८ ॥ गोसासीसूः शतभिषक् प्राक् सेसोददि भद्रपात् । दुशझथोत्तराभद्रा देदोचची तु रेवती ॥ २९ ॥ उत्तराषाढ६ मन्त्यांहिं चतस्रश्च श्रुतेर्घटीः । वदन्त्यऽभिजितो भोगं वेधलत्ताद्यवेक्षणे ३० भेशास्त्वश्वियंमाग्नयः कमलभूश्चन्द्रोऽथ रुद्रोऽदितिर्जीवोऽहिः पितरो भगोऽयमरवी त्वष्टी समीरस्तथा। शक्राग्नी अथ मित्र इन्द्रनिती वारीणि १० विश्व विधिर्वैकुंठो वसवोऽम्बुपोऽजचरणोऽहिर्बुपूषाभिधौ ॥३१॥ त्रिव्य भूतेजगदिन्दुकृतत्रित-वेक्षिद्विपंचकुकुवेदयुगाग्निद्रैः । वेदोब्धिराम११ गुणवेदशतंद्विकंद्वि-दन्तैश्च तत्समतिथिर्न शुभा भतारैः ॥ ३२ ॥ 1 उत्पातादिचतुष्टयोपयोगैकार्गलादिष्वभिजिद्गण्यते, परं तदोत्तराषाढश्रवणयोः पञ्चदश चतस्रश्च घटीबहिष्कृत्वैव पादचतुष्कं कल्पनीयम् । 2 अन्यत्र नोपयोग इति सामर्थ्यालभ्यते। 3 अश्विनौ दस्राख्यदेवौ । कमलभूब्रह्मा । अदितिर्देवमाता । जीवो गुरुः । अहिः सर्पः। भगो योनिः । अर्यमा सूर्यमेदः । त्वष्टा विश्वकर्मा । समीरो वायुः । शकानी इति विशाखाया आयेऽर्धे इन्द्रोऽपरार्धेऽग्निर्देवता, अत एवास्या द्विदैवतसंज्ञा मिश्रसंज्ञा च । अत एवोक्तं दैवज्ञवल्लभे-"पूर्वार्धे मृदुकर्म चास्य सकलं तीक्ष्णं द्वितीये दले” इति । मित्रः सूर्यभेदः। निर्ऋतिः रक्षसां माता, तजवादाक्षसा अप्यत्र लक्ष्याः, तेन मूलो रक्षोनक्षत्रमित्युच्यते । वारीणि जलं । विश्वे इति विश्वाख्यास्त्रयोदश देवाः, सर्वादित्वाजस इः । नन्वत्र संज्ञावाचिनो विश्वशब्दस्य कथं सर्वादित्वं असंज्ञाया सर्वादिरितिवचनात् ? उच्यतेछान्दसोऽयं प्रयोगस्तेन संज्ञायामपि सर्वादित्वं । विधिर्ब्रह्मा । वैकुंठो विष्णुः । वसवोऽष्टौ, यदुक्तं-"धरो ध्रुवश्च रोमश्च आयश्चैव बलोऽनिलः । प्रत्यूषश्च प्रदोषश्च वसवोऽष्टा प्रकीर्तिताः" ॥१॥ अम्बुपो वरुणः वास्तुशास्त्रप्रसिद्धो हृदयकोष्ठस्थो देवः । रुद्राणामन्य. तमोऽजपादः । अहिर्बुध्रो रुद्रमेदः । यदाहुः-"अजपादोऽथाहिर्बुधः पिनाकिहररैवताः। शंभुः शर्वो मृगव्याधः कपाली त्र्यम्बको भवः" ॥ १॥ इत्येकादश रुद्रनामानि । पूष. रविभेदः । यदाहुः-"धातृ १ अर्यमन् २ मित्र ३ वरुणः ४ अंशु५ भग ६ इन्द्र विषा खन्८ पूषन्९ पर्जन्य १० वष्ट ११ विष्णु१२ संज्ञा द्वादशसूर्या" इति । शेषा यथोक्तसंज्ञा देवभेदाः । प्रयोजनं चैषां तद्देवतानाम्ना नक्षत्रव्यवहारादि ॥ 4 नवरं शतभिषग्युता दशमी, रेवतीयुता द्वितीया त्याज्या । 'दग्धा तद्दिननक्षत्रतारातुल्यातिथिर्भवेत्' इति लल्लः । 'तसरासमैरहोभिर्मासैरब्दैव विष्ण्यफलपाकः' इत्यपि लल्लः । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160