Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ-जीयकप्पो
खलिअस्स य सव्वत्थ वि हिंसमणावज्जओ जयंतस्स ।
सहसाणा भोगेण व मिच्छाकारो पडिक्कमणं ।। ११॥
व्याख्या - एकं पूर्वगाथाद्वयोक्तातिचारस्थानेषु अन्यत् सहस' त्ति सहसाकारोऽविमृश्यकरणम्, तथाधुवं अपासिऊणं छूढे पाए कुलिंगि जं पासे । न य तरइ निअत्तेउं जोगं सहसाकरणमेअं' ।।
A
(नि० भा० ९७, व्य०सू० ४०३६ ) अनाभोगोऽत्यन्तं विस्मृतिः । ताभ्यां सहसाकाराना भोगाभ्यां स्खलितस्य च अतिचारयोग्यतां प्राप्तस्य च सर्वत्रापि दर्शनज्ञानचारित्रतपःप्रभृतिचतुर्विंशतिपदेष्वपि यतमानस्य हिंसामनापद्यमानस्य अविराधितजीवस्य मिथ्याकारो मिथ्यादुष्कृतदानं प्रतिक्रमणं प्रतिक्रमणार्हप्रायश्चित्तं शुद्धिकृद् भवति ।। ११ । । तथा— आभोगेण वि तणुएसु नेहभयसोगबाउसाईसु । कंदप्पहासविगहाइएसु नेअं पडिक्कमणं । । १२ ।।
व्याख्या - आभोगेनापि परिस्फुटबुद्ध्यापि अविस्मृत्यापीत्यर्थः । तनुकेषु स्तोकेषु स्नेहभयशोकबाकुश्यादिषु । तत्र स्नेहो मातापितृस्वजनेषु भाक्तिक श्रावकजनेषु वा भयं सप्तविधम् इहपरलोकाऽऽदानाऽकस्मादाऽऽजीवमरणाऽश्लोकरूपम्, शोकः सचित्ताचित्तमिश्रद्रव्याणामिष्टानां वियोगेनाऽनिष्टानां संयोगेन, बाकुश्यं बकुशत्वं कश्मलचारित्रत्वम्, ग्लानत्वादिकारणं विनाऽपि हस्तपादादिक्षालन शीलत्वेन, आदिशब्दात् पार्श्वस्थाऽवसन्नसंसक्तकुशीलत्वानि गृह्यन्ते । कन्दर्पहासविकथादिकेषु । कन्दर्पः प्राग् व्याख्यातः, हासादयः प्रतीताः, आदिशब्देन कषायविषयानुषङ्गा गृहीताः । ततः सर्वेष्वप्येतेषु तनुकेषु कृतेषु ज्ञेयं ज्ञातव्यं प्रतिक्रमणं प्रतिक्रमणार्हाऽऽख्यं प्रायश्चित्तम् । अत्राह शिष्यः - ननु कन्दर्पहासविकथाकषायविषयानुषङ्गाः प्राग्गाथायामपि प्रतिक्रमणार्हप्रायश्चित्तयोग्यत्वेनोक्ताः किं पुनरिहोच्यन्ते ? । गुरुराह - सहसाकाराऽनाभोगाभ्यां पूर्वगाथा - त्रयातीचारस्थानानि ज्ञेयानि एकवाक्यत्वात् । इह त्वाऽऽभोगेनाऽपि कन्दर्पाद्यास्तनुकाः कृताः प्रतिक्रमणार्ह - प्रायश्चित्तशोध्या भवन्तीति न पौनरुक्त्यमिति ।।१२।।
उक्तं प्रतिक्रमणार्हम् । इदानीमुभयार्हमुच्यते—
संभमभयाउरावइ सहसाणा भोगाणप्पवसओ वा । सब्ववयाई आरे तदुभयमासंकिए चेव ।।१३।।
व्याख्या - सम्भ्रमः संक्षोभः करिसरित्पूरशार्दूलदवानलादेः । भयं चौरबन्दिकम्लेच्छादेः । आउर' भावप्रधानत्वान्निर्देशस्य आतुरत्वं पीडितत्वं क्षुत्पिपासाद्यैः । आपच्चतुर्धा द्रव्यक्षेत्रकालभावैः । तत्र द्रव्यात् कल्पनीयाऽशनादिद्रव्यदुर्लभता १ । क्षेत्रापत् प्रत्यासन्नग्रामनगरादिरहितमल्पं च क्षेत्रम् २ | कालापद् दुष्कालादि
A. विकलेन्द्रियम् । B. कल्पिकप्रतिसेवनायाः २४ स्थानेषु ।

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226