Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो द्विमासिकगुरुमासरूपा जघन्या । लघुपक्षे लघुमास उत्कृष्टः । भिन्नमासो मध्यमः । विंशतिकं जघन्यम् । लघुकपक्षे पञ्चदशकमुत्कृष्टम् । दशकं मध्यमम् । पञ्चकं जघन्यमित्येवं नवविधापत्तितपोरूपः श्रुतव्यवहारो दर्शितः । भणितं चगुरुपक्खो उक्कोसो मज्झ जहन्नो अ एव लहुए वि । एमेव य लहुसे वी इअ एसो नवविहो होइ ।। गुरुपक्खे छम्मासो पणमासो चेव होइ उक्कोसो। मझो चउतिमासो दुमासगुरुमासग जहन्नो ।। लहु-भिन्नमास-वीसा लहुपक्खुक्कोस मज्झिम जहन्ना । पनरस दसगं पणगं लहुसुक्कोसाइ तिविहेसो ।। आवत्तितवो एसो नवभेओ वण्णिओ समासेण । अहुणा उ सत्तवीसो दाणतवो तस्सिमो होइ' ।। तस्यापत्तितपसो नवविधस्य दानतपस्त्रिविधमुत्कृष्टमध्यमजघन्यलक्षणं सप्तविंशतिभेदं भवति । तच्च कालत्रिकेण वर्षाशिशिरग्रीष्मलक्षणेन विचार्यमाणमेकाशीतिभेदं भवति । तत्र गुरुपक्ष एकोऽपि नवधा । तद्यथा-उत्कृष्टोत्कृष्टः १ । उत्कृष्टमध्यमः २ । उत्कृष्टजघन्यः ३ । मध्यमोत्कृष्टः ४ । मध्यममध्यमः ५ । मध्यमजघन्यः ६ । जघन्योत्कृष्टः ७ । जघन्यमध्यमः ८ । जघन्यजघन्यश्चेति ९ एवं लघुपक्षोऽपि नवधा ।९। लघुकपक्षोऽपि चैवमेव नवधा ९। सर्वमीलने सप्तविंशतिभेदा भवन्ति । भणितं चगुरुलहुलहुसगपक्खे इक्किक्को नवविहो मुणेअव्वो । उक्कोसुक्कोसो वा उक्कोसो मज्झिमजहन्नो ।। मझुक्कोसो मज्झिममझो तह होइ मज्झिमजहन्नो । इअ नेउ जहन्नो वि अ उक्कोसो मज्झिम जहन्नो ।। गुरुपक्खे नव एए नव चेव य हुंति लहुअपक्खे वि । नव चेव लहुसपक्खे सत्तावीसं भवंतेए' ।। ।।२६३ ।। अथैतेषु गुरुलघुलघुकलक्षणेषु त्रिषु पक्षेषु सप्तविंशतिविधं दानतपो व्यक्तीकरोति
तहिं बारसदसममट्ठम जिट्टे मज्झि दसमट्ठमा छठें । अट्ठमछट्ठचउत्थं जहन्न तिगि दाण गुरुपक्खे ।।२६४।।
(गु०वि० २/२८५, सट्टजीयकप्पो १३२) व्याख्या-तत्र पक्षत्रये क्रमेण दानतपः प्रतिपाद्यते, यथा-इह गुरुपक्षे पाण्मासिकपञ्चमासिकाख्योत्कृष्टापत्तौ सत्यामुत्कृष्टोत्कृष्टं द्वादशं तपः, उत्कृष्टमध्यमं दशमम्, उत्कृष्टजघन्यमष्टमम् । चातुर्मासिकत्रिमासिकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं दशमम् , मध्यममध्यममष्टमम् , मध्यमजघन्यं षष्ठम् । द्विमासिकगुरुमासाख्यजघन्यापत्तो जघन्योत्कृष्टमष्टमम् , जघन्यमध्यमं षष्ठम् , जघन्यजघन्यं चतुर्थम् । एवं गुरुपक्षे नवधा दानतपः प्रोक्तम् ।।२६४।। अथ लघुपक्षे दर्शयति
इअ दसमट्ठमछट्ठा अट्ठमछट्ठाचउत्थया कमसो । छट्टचउत्थायामा लहुपक्खे दाण वासासु ।।२६५।।
(सट्टजीयकपो १३३)

Page Navigation
1 ... 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226