Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो तत्करणेऽप्यशक्तस्य पुनस्तथैव हासो भवतीति दर्शयति
असहस्स तंपि हसई तो सट्ठाणाउ दिज्ज परट्ठाणे । __इअ हिट्ठमुहे हासे निबिअं ठाइ सुद्धो वा ।।२६८।।
(सड्डजीयकपो १३६) व्याख्या-असहस्य तत्करणासमर्थस्य तदपि पङ्क्तिपर्यन्तकोष्टकगतमपि तपो हास्यते । ततः- पूर्वस्थानतपो दीयते । वर्षासु वर्षाकालोक्तम्, शिशिरे शिशिरोक्तम्, ग्रीष्मे ग्रीष्मोक्तम् । तदपि कर्तुमक्षमस्य ततः स्वस्थानात्परस्थानं परस्थानतपः वर्षास्वपि शिशिरोक्तम् , शिशिरेऽपि च ग्रीष्मोक्तं तपो दीयते । इत्येवमधोमुखे हासे स्थाने स्थाने वर्षाशिशिरग्रीष्मरूपे हासयद्भिः तावन्नेयं यावन्निर्विकृतिकमात्रमेव देयतया स्थितम् । शुद्धो वा यः पुनर्निर्विकृतिकमात्रमपि तपःकर्तुमशक्तः स मिथ्यादुष्कृतेनैव शुद्ध्यतीत्यर्थः । कैश्चित्त्वेवं व्याख्यातम्-आधाकर्मिकाद्युत्पत्तौ या षड्जीवनिकायविराधना तज्जनितं प्रायश्चित्तं स्वस्थानम् । आधाकर्माद्यासेवाभणितं च चतुर्थादिकं परस्थानं तद्दानेऽप्ययमेव हासविधिर्जेय इति । उक्तं चएएहिं दाणेहिं आवत्तिओ सया सया नियमा । बोधव्वा सव्वाओ असहस्सिक्किक्कहासणया ।। जावट्ठिय इक्किक्कं तं पि हासिज्ज असहुणो ताव । दाउं सठाणतवं परठाणं दिज्ज एमेव' ।। एवं ठाणे ठाणे हिट्ठाहुत्तं कमेण हासित्ता । नेअब्बं जाव तिअंनियमा निब्बीअयं इक्कं । एष नवविधो व्यवहारः।। एकाशीतिकस्य नवविधव्यवहारयन्त्रस्य स्थापना चेयं । (स्थापनायन्त्राय द्रष्टव्यं - सहजीयकप्पो पृ.क्र. १००-१०१) ।।२६८।। एवं कालविषयो नवविधदानतपोव्यवहारः पुनरपि प्रकारान्तरेण दानविधिमेवाह
एगाइ जा छमासं आवन्नाणं जहागयं दिज्जा ।
तवकाल गुरुअ लहुअं सझोसमिअरं व जहपत्तं ।।२६९।। व्याख्या-एकादि यावत् षण्मासमापन्नानाम् एकमासिकं द्विमासिकं त्रिमासिकं चातुर्मासिकं पाश्चमासिकं पाण्मासिकं च आपन्नानां साधूनां यथागतं तपःकालाभ्यां गुरुकं लघुकं वा यथाप्राप्तं स्यात् । तथा सझोषमितरता अझोषम्, यथापात्रं सहासहादिपुरुषविशेषरूपं पात्रमपेक्ष्य प्रायश्चित्तं दीयते ।।२६९।। अथ तपःकालाभ्यां लघुगुरु प्रायश्चित्तं यदुच्यते तत्स्वरूपं प्ररूपयति
छटुंतं तव लहुमट्ठमाइ तव गुरु जमुज्झई गिम्हे । तं लहुमवि कालगुरु गुरु वि लहुअं सिसिरवासे ।।२७०।।
(सड्डजीयकप्पो १२४)

Page Navigation
1 ... 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226