Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 201
________________ जइ - जीयकप्पो वणिजावुज्जयिन्यां द्वौ प्रायः पृष्ट्वा गुरून् सदा । पणायमानौ पण्यौघैः परमामृद्धिमीयतुः ।१। औज्झद् गुरूणां जामेयो भोगार्थी व्रतमन्यदा । ततस्तैः कृपयोचे स विनाथैः किं करिष्यसि ? ।२। तथाहि वणिजौ तौ त्वं भणाऽथ मे प्रयच्छतम् । गुर्वादशात्ततः सोऽपि गत्वा तो भणति स्म तत् ।३। अथैकः स्माह भोः ! कस्मादस्माकं द्रव्यसञ्चयः । शकुनी रूपकान् भद्र ! कुत्रापि हदतेऽत्र किम् ?।४। अढौकयद् द्वितीयस्तु तस्याग्रे द्रविणं बहु । ऊचे चेदं गृहाण त्वं यथेच्छं सोऽपि चाग्रहीत् ।५। द्वितीयेऽब्दे स तैर्द्रव्य-प्रदः पृच्छन्न भण्यते । क्रीणीहि तृणकाष्ठादि स्थापयेश्च पुराद् बहिः ।६। द्वितीयकस्तु तैरुक्तः क्रीत्वा स्नेहं गुडं कणान् । वस्त्रकर्पासकाष्ठादीन् पुरमध्ये निधेहि भोः ।७। वर्षारम्भे समस्तेषु छादितेष्वथ वेश्मसु । दग्धं सर्वं पुरं जज्ञे तृणकाष्ठमहर्घता ।८। प्राज्यं तदार्जयद् वित्तं गुरुजामेयवित्तदः । दग्धं सर्वं द्वितीयस्य सोऽथाभ्येत्यावदद् गुरुम् ।९। किं न ज्ञातमिदं पूज्या गाढं मुष्टोऽहमैषमः । निमित्त्यूचे निमित्तं नः शकुनो हदतेऽत्र किम् ? ।१०। तथा अन्यथापि वा किञ्चित् स्यात् कदाचित्कथञ्चन । ततो रुष्टं गुरुं ज्ञात्वात्यर्थं क्षमयति स्म सः ।११। A. उज्जेणीए एगो ओसन्नायरिओ नेमित्तितो । तस्स य दुन्नि मित्ता वाणियगा, ते तं आपुच्छिउं आपुच्छिउँ ववहरंति-किं भंडं गिण्हामो मुयामो वा ? एवं ते इस्सरीभूया । तस्स य आयरियस्स भागिणेज्जो भोगाभिलासी आगम्म तं आयरियं केवइए मग्गति ताहे आयरियेणं खुड्डएण समं तेसिं दोण्हं पि मित्ताणं सगासं पेसवितोरूवगसहस्सं देहिं । तेण गंतुं आयरियवयणेणं मग्गितो-देहि । भणइ-किं मम सउणी रूवगा हगंति ? नत्थि मम एत्तिया, वीसमेत्ते देमि । तेण नेच्छियं, आयरियस्स य निवेदियं । ताहे आयरिएण बितियमित्तस्स सगासं पेसवितो, मग्गितो य आयरियवयणेणं । तेण चंगोडए काउं बहू णवलया दंसिया- एत्तो जावतिएहिं भे रूवएहि इच्छा तावतिए गिण्हह । तेहिं आगंतुं आयरियस्स उवणीतो नउलगो; ताहे भाइणिज्जस्स दिन्नो । बितियवरिसे ते वणियगा दो वि आयरियं पुच्छंतिएसमंवरिसे केरिसं भंडं गेहामो ? आयरिएहिं सउणिवाइत्तो भणितो-जत्तितो ते घरसारो तेण कप्पास-घय-गुले घेत्तुं अंतोघरे संगोवेह । बितिओ अप्पसारियं भणितो-तुमं सुबहु तण-कट्ठ-वंसे धण्णं च घेत्तुं बाहिं नगरस्स निरग्गेयट्ठाणे संगोवाहि । तदा य अणवुट्ठी जाया, अह अग्गी उहितो, सबं नगरं दडं । सउणीइत्तस्स सव्वं कप्पासाति दर्ल्ड, बितियस्स न दहूं, ताहे तेण तं तण-कट्ठ धण्णं च सुमहग्धं विक्कियं, अणेगाणं सयसहस्साणं आभागी जातो । तओ सउणियाइत्तो आयरियं भणति-किह भे निमित्तं विसंवतियं ? आयरिएणं भणियं-किं मम निमित्तं सउणीया हगइ ? तओ पायपडिएणं खामिओ । (बृ०क० ५११४ टीका) B. अस्मिन् वर्षे ।

Loading...

Page Navigation
1 ... 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226