Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो व्याख्या-लघुपक्षे लघुमासाख्योत्कृष्टापत्तौ उत्कृष्टोत्कृष्टं दशमम्, उत्कृष्टमध्यममष्टमम्, उत्कृष्टजघन्यं षष्ठम्। भिन्नमासाख्यमध्यमापत्तौ मध्यमोत्कृष्टमष्टमम्, मध्यममध्यमं षष्ठम्, मध्यमजघन्यं चतुर्थम् । विंशत्याख्यजघन्यापत्तौ जघन्योत्कृष्टं षष्ठम्, जघन्यमध्यमं चतुर्थम्, जघन्यजघन्यमाचामाम्लम् । इत्यमुनाप्रकारेण लघुपक्षे क्रमेण दानतपो नवविधमुक्तम् । एतच्च दानतपो वर्षास्ववगन्तव्यम् । पूर्वगाथोक्तमपि अग्रेतनगाथोक्तमपि च ।।२६५।। अथ लघुकपक्षे दानतपो दर्शयति -
अट्ठमछट्ठचउत्थं छट्टचउत्थंबिलं लहुसपक्खे । तह खवणबिलआसण इअ अड्डक्कति सगवीसा ।।२६६।।
(गु०वि० २/२८७, सडजीयकप्पो १३४) व्याख्या-लघुस्वपक्षे पञ्चदशाख्योत्कृष्टापत्तौ उत्कृष्टोत्कृष्टमष्टमम्, उत्कृष्टमध्यमं षष्ठम्, उत्कृष्टजघन्यं चतुर्थम् । दशकाख्यमध्यमापत्तौ मध्यमोत्कृष्टं षष्ठम्, मध्यममध्यमं चतुर्थम् , मध्यमजघन्यमाचामाम्लम् । पञ्चकाख्यजघन्यापत्तो जघन्योत्कृष्ट चतुर्थम्, जघन्यमध्यममाचामाम्लम् , जघन्यजघन्यमेकाशनकमित्येवम पक्रान्त्या सप्तविंशतिविधं दानतपो वर्षाविषयं प्रदर्शितम् ।।२६६।। अथ शिशिरग्रीष्मविषयं दानतपोऽतिदेशेनाह
दसमाई पुरिमंता सिसिरे (२७) गिम्हट्टमाइ निविअंता (२७) । असहे इक्किक्क हासो जा पंतिसु अंति इक्किक्कं ।।२६७।।
(सडजीयको १३५) व्याख्या-एवं यथा वर्षासु उत्कृष्टाद्यापत्तिनवके सति दानतपसो द्वादशमादौ कृत्वा एकासनान्ताः सप्तविंशतिर्भेदाचारणिकया कृताः, तथा शिशिरेऽपि, केवलं दशममादौ कृत्वा पुरिमार्द्धान्ताः । ग्रीष्मे पुनरष्टममादौ कृत्वा निर्विकृत्यन्ताः सप्तविंशतिर्भेदाः कार्याः यन्त्रकस्थापनातश्च ज्ञेयाः । वर्षाशिशिरग्रीष्माणां सप्तविंशतित्रयमिलने चैकाशीतिर्दानतपसो भेदा भवन्ति । अर्द्धापक्रान्तिश्चेयं-अर्द्धस्य असमप्रविभागरूपस्य एकदेशस्य एकादिपदात्मकस्यापक्रमणं निवर्त्तनं शेषस्य तु व्यादिपदसंघातात्मकस्यैकदेशस्यानुवर्तनं यस्यां रचनायां सा समयपरिभाषया अर्धपक्रान्तिरुच्यते । यथा वर्षासु गुरुतमे उत्कृष्टतो द्वादशमम् , मध्यमतो दशमम् , जघन्यतोऽष्टमम्, एषां मध्यादेकदेशो द्वादशलक्षणोऽपक्रामति, दशमाष्टमे गुरुतरं गच्छतः अग्रेतनं च षष्ठं मील्यते । ततश्च गुरुतरे उत्कृष्टतो दशमम्, मध्यमतोऽष्टमम् , जघन्यतः षष्ठम् । एषां मध्यादेकदेशो दशमलक्षणो निवर्त्तते अष्टमषष्ठे गुरुकं गच्छतः अग्रेतनं चतुर्थं मील्यते । ततश्च गुरुके उत्कृष्टतोऽष्टमं मध्यमतः षष्ठं जघन्यतश्चतुर्थमिति । यथा चेयमेकाशीतिके दानतपोयन्त्रके वर्षाद्ये नवकेऽर्द्धापक्रान्तिर्दर्शिता, तथैव सर्वेष्वपि नवकेषु विलोकनीया । एतैर्दानैरापत्तयः स्वकाः स्वका नियमात् सर्वा बोद्धव्याः । एवंविधापत्तिषु च द्वादशाद्यं तपः कर्तुमसहिष्णोरेकैकहासः तावत् कार्यो यावन्नवस्वपि पङ्क्तिषु पर्यन्तकोष्टकगतमेकैकं चतुर्थादि निर्विकृतिकान्तं तपः स्थितम् । ततः तत्तस्य दीयते ।।२६७।।

Page Navigation
1 ... 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226