Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
"
जइ - जीयकप्पो करोति । तत्राद्यं त्रिपञ्चगुणं पञ्चदशगुणं करोति, शेषं तु समस्तमपि पञ्चगुणम् । एतच्चैवं द्रष्टव्यम्— पाक्षिक्यादिष्वारोपणादिषु यदि पुनरेकदिना द्विदिना यावच्चतुर्दशदिना आरोपणा तदा यति दिनारोपणा तति गणं कुर्यात् । ततः ते दिवसाः स्थापनादिवसयुताः क्रियन्ते ततो दिवसाः षण्मासदिवसा भवन्ति । तद्यथा - प्रथमायां स्थापनायां प्रथमायां चारोपणायां त्रयोदश सञ्चयमासाः तेभ्यो द्वौ स्थापनामासौ शोधितौ जाता एकादश । अधिकृतपणा एकमासनिष्पन्नेति । एकादश एकभागेन क्रियन्ते । एकभागकृतं च तत्तथारूपमेव भवतीति समुदिता एव ते एकादश । ततः तिपंचगुणिअ' मिति वचनात् पञ्चदशभिर्गुण्यन्ते । जातं पञ्चषष्टं शतं १६५ । तत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातं पञ्चाशीतं शतं, ततः पञ्च दिनानि झोषीकृतानीति तान्यपसार्यन्ते । जातमशीतं शतम् । आगतं द्वाभ्यां स्थापनाकृतमासाभ्यां दश दश दिनानि गृहीतानि शेषेभ्यस्त्वेकादशमासेभ्यः पञ्चदश पञ्चदश दिनानि यावत् झोषीकृतानि । तथा विंशिकायां स्थापनायां विंशिकायां चारोपणायामष्टादश सञ्चयमासाः, तेभ्यो द्वौ स्थापनामासावपनीतौ । जाताः षोडश । ततोऽत्रारोपणा द्वाभ्यां मासाभ्यां निष्पन्नेति षोडश द्वाभ्यां भागाभ्यां क्रियन्ते । उपर्यष्टौ अधोप्यष्टौ । तत्रोपरितनमाद्यभागं पञ्चदशभिर्गुणयेत् । जातं विंशं शतं १२० । अधस्तनास्त्वष्टौ पञ्चभिर्गुण्यन्ते । जाता चत्वारिंशत् ४० । उभयमीलने जातं षष्टं शतं १६० । अत्र स्थापनादिवसा विंशतिः प्रक्षिप्ता जातमशीतं शतम्, आगतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश दिनानि गृहीतानि । अष्टाभ्यो मासेभ्यः पञ्चदश पञ्चदश । अन्ये त्वष्टाभ्यः पञ्च पञ्चेति । तथा विंशिकायां स्थापनायां पञ्चविंशिकायां चारोपणायां त्रयोविंशतिः सञ्चयमासास्तेभ्यो द्वौ स्थापनामासौ शोधितौ जाता एकविंशतिरत्रारोपणा त्रिभिर्मासैर्निष्पन्नेति ते एकविंशतिः सञ्चयमासास्त्रिभागाः क्रियन्ते । जातास्त्रयः सप्तकाः पुआः । तत्र प्रथमसप्तकः पञ्चदशभिर्गुण्यन्ते जातं पञ्चोत्तरं शतम्, तत्र पक्षो झोष इति पञ्चदश शोध्यन्ते जाता नवतिः ९० । शेषौ च द्वौ भागौ सप्तकौ प्रत्येकं पञ्चभिर्गुण्येते । जाता उभयत्र प्रत्येकं पञ्चत्रिंशत् । उभयमीलने सप्ततिः, सा पूर्वराशौ क्षिप्ता जातं षष्ट्यधिकं शतं १६० । तत्र विंशति स्थापनादिवसाः प्रक्षिप्ता जातमशीतं शतमागतमत्र द्वाभ्यां स्थापनामासाभ्यां दश दश वासरा गृहीताः, सप्तभ्यो मासेभ्यः पञ्चदश पञ्चदश, चतुर्दशभ्यो मासेभ्यः पञ्च पञ्च पञ्चदश वासराश्च झोषीकृता इति । एवं सर्वत्र भावनीयम् ।।
अथ दिवसा पंचहिं भइआ ' ( उपर्युक्ता व्य. सू. ३७३ गाथा) इत्यादि करणं यत्र न प्रवर्त्तते तत्र विधिमाहअत्थ य दुरूवहीणं न हुज्ज भागं च पञ्चहिं न दिज्जा । तहिं ठवणरुवणमासो एगो उ दिणा उ ते चेव' । ( व्य० सू० ३७८ )
यत्र पुनः स्थापनासु आरोपणासु पञ्चदिनादिकासु पञ्चभिर्भागि हृते लब्धं तत् द्विरूपहीनं न भवेत् । पञ्चदिनादिकासु नवदिनपर्यन्तासु द्वयोरेव रूपयोरसम्भवात् । दशदिनादिकासु तु चतुर्दशदिनपर्यन्तासु द्विरूपहीनतायां शून्यतापत्तेः । यदि वा यासु स्थापनास्वारोपणासु चैकदिनादिषु चतुर्दिनपर्यन्तासु पञ्चभिर्भागमुपरितनो राशिर्न

Page Navigation
1 ... 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226