Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो कस्मिन्नपराधे पुनरेवं क्रमेण तपःप्रभृति प्रायश्चित्तमापद्यत इति दर्शयति
सत्तरत्तं तवो होइ तओ छेओ पहावई । छेएणाछिन्नपरिआए तओ मूलं तओ दुगं ।।२७२ ।।
(नि०भा० ५५८६, बृ०क० ५४८६, व्य०सू० १४०२, गु०वि० २/६९) व्याख्या-सप्तरात्रमिति जातावेकवचनम्, ततोऽयमर्थः-त्रीणि सप्तरात्राणि यावच्चतुर्गुर्वादिकं तपो भवति । ततः सप्तरात्रत्रयानन्तरं छेदः तस्यापराधपदासेविनोऽभिमुखं प्रकर्षेण धावति प्रधावति । छेदेनापि यस्य प्रभूतत्वात् पर्यायो न छिद्यते तस्मिन्नपराधकारिणि छेदेणाछिन्नपययि एकेनैव दिवसेन मूलम् । ततो द्विकमनवस्थाप्यपाराञ्चिकलक्षणम् । इयमत्र भावना-यदा कश्चिदाचार्योऽगीतार्थस्याऽबहुश्रुतस्य वा गणं ददाति, स च तदनुज्ञातो गणं धारयति, तदा द्वयोरप्यनेन क्रमेण प्रायश्चित्तमापद्यते । तथाहि-तयोराचार्ययोः प्रथमतः सप्तरात्रं यावत् दिवसे दिवसे चतुर्गुरुकम् । यद्येतावति गते केनाप्यपरेण गीतार्थेन आर्या ! न कल्पते अबहुश्रुतस्यागीतार्थस्य वा गणं दातुं धारयितुं वा, ततः प्रतिपद्यध्वं सम्प्रत्यपि प्रायश्चित्तमिति प्रज्ञापितौ स्वयं वा यापरतो ततः प्रायश्चित्तमप्युपरतम् । अथ नोपरमेते ततो द्वितीयं सप्तरात्रं दिने दिने षड्लघवः । तृतीयं सप्तरात्रं प्रत्यहं षड्गुरवः । यद्येतावता स्थितौ ततः सुन्दरमेव, नो चेत्ततश्छेदः प्रधावति । तत्रैके आचार्याः पञ्चरात्रिंदिवादारभ्य छेदं प्रस्थापयन्ति । अपरे पुनश्चतुर्गुरुकादिति । पञ्चरात्रिंदिवप्रस्थापनायां भूयोऽप्याऽऽदेशयुगं तद्यथा-केचिदाचार्या लघुभ्यः केचित्तु गुरुभ्यः पञ्चरात्रिंदिवेभ्यश्छेदं प्रारभन्ते । तत्र लघुकं पञ्चरात्रिंदिवप्रस्थापना प्रथमतो भाव्यते-सप्तरात्रत्रयानन्तरं तुरीयं सप्तरात्रं लघुपञ्चकच्छेदः । पञ्चमं गुरुपञ्चकः । षष्ठं लघुदशरात्रिंदिवः। सप्तमं गुरुदशरात्रिंदिवः । अष्टमं लघुपञ्चदशकः । नवमं गुरुपञ्चदशकः । दशमं लघुविंशतिरात्रिंदिवः । एकादशं गुरुविंशतिरात्रिंदिवः । द्वादशं लघुपञ्चविंशतिरात्रिंदिवः । त्रयोदशं गुरुपञ्चविंशतिकः । चतुर्दशं लघुमासिकः । पञ्चदशं गुरुमासिकः । षोडशं चतुर्लघुमासिकः । सप्तदशं चतुर्गुरुमासिकः । अष्टादशं लघुषाण्मासिकः । एकोनविंशं सप्तरात्रं गुरुषाण्मासिकच्छेद इति सर्वसङ्ख्यया त्रयस्त्रिंशं शतमहोरात्राणां भवति । गुरुपञ्चकप्रस्थापनायां तु सप्तरात्रत्रयानन्तरं सप्ताहोरात्राणि प्रथमत एव गुरुपञ्चकछेदः। ततः सप्ताह लघुदशकः। एवं पूर्वोक्तविधिना गुरुदशकादयोऽपि षड्गुरुकान्ताश्छेदाः । सप्ताहं सप्ताहं प्रत्येकं द्रष्टव्या इति । अत्र चाष्टादशभिः सप्तरात्रैः षड्विंशं शतं रात्रिंदिवानां भवति । यदा तु यतः प्रभृति तपः प्रायश्चित्तमुपक्रान्तं तत आरभ्य छेदविवक्षा क्रियते तदा चतुर्थे सप्तरात्रे प्रथमत एव चतुर्गुरुकः छेदः । पञ्चमे षड्लघुकः । षष्ठेषड्गुरुकः एवं षड्भिः सप्तरात्रैर्टिचत्वारिंशद्दिनानि भवन्ति । इत्थं त्रयाणामादेशानामन्यतमेनादेशेन छिद्यमानोऽपि भूयस्त्वात् यदा पर्यायो न छिद्यते । ततो यद्यपि देशोनपूर्वकोटिप्रमाणः पर्यायोऽवशिष्यते तथापि सर्वोपि युगपदेकदिनेनैव छिद्यते इति सर्वछेदलक्षणं ततो मूलम् । ततो द्वितीयदिवसेऽनवस्थाप्यम् । तृतीये पाराञ्चिकम्।

Page Navigation
1 ... 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226