Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जई - जीयकप्पो
व्याख्या-निर्विकृत्यादिना षष्ठान्तेन तपसा यन्मासगुर्वादिकमप्युह्यते तत्तपो लघुकम् । अष्टमादिना तूह्यमानं मासलघ्वादिकमपि तपो गुरुकम् । ग्रीष्मे यदुह्यते तल्लघुकमपि मासलघ्वादिकमपि कालगुरुकम् । शिशिरवर्षासु तु यन्मासगुर्वादिकमप्युह्यते तत्काललघुकम् । यदाह
सवकाले आसज्जउ गुरू वि होइ उ लहू लहू गुरुओ । कालो गिम्हो उ गुरू अ ठाइ तवो लहू सेसो' ।। ।।२७० ।। गुरुलघुप्रायश्चित्तं पुनः प्रकारान्तरेण दर्शयति
दाणे निरंतरे वा लहुअं पि गुरू गुरुं पि लहु इहरा । सुत्तविहिणाऽविलंबं जं वुज्झइ तं तु हाडहडं ।। २७१।।
( गु०वि० २ / २९३ )
व्याख्या–वाशब्दः प्रकारान्तरोपन्यासे । दाने निरन्तरे सति लघुकमपि गुरुकम्, विचाले पारणकाऽदानेन दीयमानं लघुकमपि तपो गुरुकं भवतीति भावः । इतरथा सान्तरं दीयमानं गुरुकमपि तपो लघुकं भवति । उक्तं च
जंतु निरंतरदाणं जस्स व तस्स व तवस्स तं गुरुअं । जं पुण संतरदाणं गुरुअं पि हु तं लहुं होइ' ।। तथा सूत्रविधिना सूत्रोक्तप्रकारेण यत्प्रायश्चित्तमविलम्बं कालक्षेपं विनैवोह्यते तत्प्रायश्चित्तं हाडहडमित्युच्यते । आरोपणा हि पञ्चविधा । यदुक्तम्
षट्ठविइआ य ठविआ कसिणाऽकसिणा तहेव हाडहडा । आरोवण पंचविहा पायच्छित्तं पुरिसजाए' ।। (नि० भा० ६६४३) आरोपणा पञ्चप्रकारा । तद्यथा - प्रस्थापितिका स्थापिता कृत्स्ना अकृत्स्ना हाडहडा च । एषा पञ्चप्रकाराप्यारोपणा प्रायश्चित्तस्य । तच्च प्रायश्चित्तं पुरुषजाते कृतकरणादौ यथायोग्यमवसेयम् । एतासां चेदं व्याख्यानम्— पट्टविइआ वहते वेआवच्च ठिआ ठविइआउ । कसिणा झोसविरहिआ जहिं झोसो सा अकसिणाओ' ।। (नि० भा० ६६४४) यदारोपितं प्रायश्चित्तं वहति एषा प्रस्थापितिका, वैयावृत्त्यकरणलब्धिसम्पन्न आचार्यप्रभृतीनां वैयावृत्त्यं कुर्वन् यत्प्रायश्चित्तमापन्नः तस्यारोपितमपि स्थापितं क्रियते यावद्वैयावृत्त्यपरिसमाप्तिर्भवति । द्वौ योगावेककालं कर्तुमसमर्थ इति कृत्वा सा आरोपणा स्थापितिका । कृत्स्ना नाम यत्र झोषो न क्रियते, अकृत्स्ना यत्र किञ्चित् झोष्यते । हाडहडा त्रिविधा - सद्योरूपा स्थापिता प्रस्थापिता च । तत्र लघुगुरुमासिकादि यत्तप आपन्नः तद्यदि सद्यस्तत्कालं दीयते न कालक्षेपेण तदा सा हाडहडा आरोपणा सद्योरूपा । यदि पुनर्यन्मासिकादिकमापन्नः तद्वैयावृत्त्यमाचार्यादीनां करोतीति स्थापितं क्रियते । तस्मिंश्च स्थापिते यदन्यदुद्घातमनुद्धातं वा आपद्यते तत्सर्वमपि प्रमादनिवारणार्थमनुद्घातं दीयते सा हाडहडा स्थापिता । षाण्मासिकपाञ्चमासिकादितपो वहन् अन्तरा यदन्यदा उद्घातमनुद्घातं वा तत्तस्यापि प्रमादनिवारणार्थमनुद्घातं यदारोप्यते एषा हाडहडा आरोपणा प्रस्थापिता ।। २७१।।

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226