Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो उक्तमेवार्थं दृढयन्नाह
इअ दवाइ बहुगुणे गुरुसेवाए अ बहुतरं दिज्जा ।
हीणयरे हीणयरं हीणयरे जाव झोसु त्ति ।।२५५ ।। व्याख्या-इति अमुना प्रकारेण द्रव्यादौ द्रव्यक्षेत्रकालभावाख्ये प्रतिसेव्ये बहुगुणे बहुगुणिते प्रचुरदोषत्वेन समर्थे वा, विपरीतलक्षणया वा बहुदोषे गुरुसेवायां गुरुतरायां प्रतिसेवायां कृतायां बहुतरं प्रायश्चित्तं दद्यात् । हीनतरे ऽल्पदोषे द्रव्यादिके प्रतिसेविते हीनतरमल्पतरं प्रायश्चित्तं दद्यात् । ततोऽपि हीनतरे यावत्सर्वहीनेऽत्यल्पदोषे द्रव्यादौ अत्यल्पीयस्यां सेवायां झोसु' त्ति । क्षपणा हासः कार्यः । सर्वस्तोकं तपो देयमित्यर्थः ।२५५ ।। कुत्रापि च सर्वथापि हासः क्रियत इति प्रतिपादयन्नाह
झोसिज्जइ सुबहुं पि हु जीएणन्नं तवारिहं वहओ।
वेआवच्चगरस्स उ दिज्जइ साणुग्गहतरं वा ।।२५६।। व्याख्या-इह जीतेन यद्येकगुरुभिर्वितीर्णं पाण्मासिकादितपो वहतः पञ्च-षट्स्वपि दिवसेषु गतेष्वन्यच्चातुर्मासिकं षाण्मासिकं वा तपोहँ समापन्नं ततः तत्क्षिप्यते सुबहुकमपि हास्यते, सर्वथापि तस्य न दीयत इत्यर्थः । वैयावृत्त्यकरस्य च सानुग्रहतरं वा दीयते । कोऽर्थः ? यावन्मात्रं तपस्तप्यमानः स वैयावृत्त्यं कर्तुं शक्नोति तस्य तावन्मात्रमेव तपो दीयते नाधिकम् ।।२५६।। अथ पूर्वोपन्यस्तनवविधश्रुतव्यवहारं विभागतो दिदर्शयिषुारभूतां गाथामाह
ति नव सगवीस इगसी पक्खे आवत्तिदाण कालतिगे ।
नवतवसुअववहारो जते दसरेहि तिरिउड्डे ।।२५७।। व्याख्या–अत्रैष नवविधतपोदानलक्षणश्रुतव्यवहारस्त्रिभिर्नवभिः सप्तविंशतिभिरेकाशीतिभिश्च भेदैर्भवति । तत्र संक्षेपतः तावदयं त्रिभेदः पक्षत्रयभेदात् । आपत्तिभेदतः पुनर्नवभेदः । दानतपोभेदतस्तु सप्तविंशतिभेदः। कालत्रिकविशेषेण पुनरेकाशीतिभेदश्च भवति । एतेषां च सर्वेषामपि भेदानां स्वरूपं ग्रन्थकारः स्वयमेव पुरस्ताद् व्यक्तीकरिष्यति । एवंविधभेदभिन्नश्च नवविधतपोदानलक्षणश्रुतव्यवहारः तिर्यगूधं च दशरेखे यन्त्र स्थापितः सुखावसेयो भवतीति सकलभेदप्रतिपादनानन्तरं तत्स्थापनापि दर्शयिष्यते ।।२५७।। तत्र पूर्वं नवविधतपोदानश्रुतव्यवहारमेव दर्शयन्नाह
उववासछट्टअट्ठम जहन्न छट्टट्ठमादसम मज्झा । अट्ठमदसमदुवालस जिट्ट तिकाले तवो नवहा ।।२५८ ।।
(सड्डजीयकप्पो १२६) व्याख्या-उपवासषष्ठाष्टमानि जघन्यानि । षष्ठाष्टमदशमानि मध्यमानि । अष्टमदशमद्वादशानि उत्कृष्टानि । कालत्रये ग्रीष्मशिशिरवर्षालक्षणे क्रमेण तपांसि नवधा देयतया अवगन्तव्यानि । एष नवविधतपोदानश्रुतव्यवहारः प्रोच्यते ।।२५८।। अथवा एष नवविधतपोदानश्रुतव्यवहारः

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226