Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो अपराधे चारित्रातिचारे लघुतरो दण्डो भवद्भिः पूर्वं भणितः । तथाहि-अचित्ते प्रलम्बे मासलघुः सचित्ते चतुर्लघु । इह पुनराज्ञाभङ्गे चतुर्गुरुकमिति गुरुतरो दण्डः कथं कस्मात् ? नुरिति वितर्के । अपि च-अनपराधिजीवोपघातो दृश्यते तेन तत्र गुरुतरो दण्डो युक्तियुक्तः । आज्ञायां पुनर्नास्ति जीवोपघात इति लघुतर एवात्र भणितुमुचित इति । गुरुराह-आज्ञायामेव भागवत्यां चरणं चारित्रं व्यवस्थितम् । अतः तद्भङ्गे तस्या आज्ञाया भङ्गे किं तन्मूलोत्तरगुणादिकं वस्तु न भग्नम् ? । अपि तु सर्वमपि भग्नमत आज्ञायां गुरुतरो दण्ड उच्यते । अस्यैवार्थस्य प्रसाधनार्थमयं दृष्टान्तःसोऊण य घोसणयं अपरिहरंता विणासं जह पत्ता । एवं अपरिहरंता हिअसबस्सा उ संसारे' ।।
(बृ०क० ९२५, नि०भा० ४७८४) राज्ञा कारितां घोषणां श्रुत्वा घोषणया च निवारितमर्थमपरिहरन्तो यथा द्रव्यापहारलक्षणं विनाशं प्राप्ताः । एवं तीर्थकरनिषिद्धं प्रलम्बग्रहणमपरिहरन्तो हृतसर्वस्वा अपहृतसंयमरूपसर्वसाराः संसारे दुःखमवाप्नुवन्ति । जहा कोइ नरवई सो छहिं पुरिसेहिं अन्नतरकज्जे तोसितो इमेणत्थेण घोषणं कारेइ । इमे छप्पुरिसा मज्झं पुरे अप्पणो इच्छाए विहरमाणा महाजणेणं अदिट्टपुब्वा अणुवलद्धविभवनेवत्था अच्छंति । जो ते छिवइ वा पीडेइ वा मारेइ वा तस्स उग्गं दंडं करेमि । एवं घोषणयं सोऊण ते पउरा जणवया य दंडभीता ते पुरिसे पयत्तेण वण्णरूवाईहिं चिंधेहिं आगमिऊणं पीडापरिहारकयबुद्धी तेसिं छण्हं पुरिसाणं पीडं परिहरंति ते निद्दोसा । जे पुण अणायारमंता न परिहरंति ते रन्ना सबस्सावहारदंडेणं दंडिआ । एस दिदंतो । अयमत्थोवणओ-रायत्थाणीआ तित्थयरा । पुरत्थाणीओ लोगो । छप्पुरिसत्थाणीआ छक्काया । घोषणत्थाणीया छक्कायरक्खणपरूवणपरा छज्जीवणिआदओ आगमा । छिवणाइत्थाणीआ संघट्टणादी । पउरजणवयत्थाणीआ साहू । दंडत्थाणीओ संसारो । तत्थ जे य पयत्तेण छण्हं कायाणं सरूवं रक्खणोवायं च आगमेऊण जहुत्तविहीए पीडं परिहरंति ते कम्मबंधदंडेणं न दंडिजति । इअरे पुण संसारे पुणो पुणो सारीरमाणसेहि दुक्खसयसहस्सेहिं दंडिजति त्ति । तथा मिथ्यात्वे चत्वारो लघुका भवन्ति । शङ्कादयश्च दोषाः । यदुक्तम्मिच्छत्ते संकाई जहेअ मोसं तहेव सेसंपि । मिच्छत्तथिरीकरणं अन्भुवगमवारणमसारं' ।।
(बृ०क० ९२९, नि०भा० ४७८८) मिथ्यात्वे विचार्यमाणे शङ्कादयो दोषा वक्तव्याः । शङ्का नाम किं मन्ये अमी यथावादिनस्तथाकारिणो न भवन्ति ? येन प्रलम्बानि गृह्णन्ति । आदिशब्दात् काङ्क्षादयो दोषाः । तथा यथैतन्मृषा तथैव शेषमन्यदप्येतेषां मिथ्यारूपमेवेति चित्तविप्लुतिः स्यात् , मिथ्यात्वाद्वा चलितभावस्य सम्यक्त्वाभिमुखस्य प्रलम्बग्रहणदर्शनात् पुनरपि मिथ्यात्वे स्थिरीकरणं भवति । अभ्युपगमं वा प्रव्रज्याया अनुव्रतानां वा सम्यग्दर्शनस्य वा कर्तुकामस्याऽपरः कश्चित् वारणं कुर्यात्-मा एतेषां समीपे प्रतिपद्यस्व । असारं निस्सारममीषां प्रवचनं मयेदं चेदं च दृष्टमिति । तथा अनवस्थायां चत्वारो लघुका भवन्ति । सा चेयम्
A. चिद्वैः।

Page Navigation
1 ... 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226