Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 160
________________ जई - जीयकप्पो अणिअयं कदाइ करेति कयाइ न करेति । हीणं वा करेइ अधिकं वा करेइ, दोसेहिं वा सह करेति । चक्कवालसामायारीए सीअमाणो आवस्सगे आलोअणवेलाए नियोग' त्ति चोइतो सम्मं अपडिवज्जंतो तहा वा अकरिंतो वलायमाणो गुरुवयणो भवति । अन्नत्थ वा चोइओ गुरुवयणाओ वलायति । सज्झाय'त्ति । सज्झायं णं करेति अतिरिक्तं वा करेति अहवा न करेति, विवरीअं वा कालिअं उक्काले करेति, उक्कालिअं वा कालवेलाए करेति, असज्झाइए वा करेति । पडिलेहणाए वि एवं चेव दट्टव्वं । पुव्वावररत्तकाले झाणं नो झायति । आलसिओ भिक्खं न हिंडइ, अणुवउत्तो वा भिक्खाविसोहिं न करेति, असुद्धं वा गिण्हति । भत्तट्ठ' त्ति । मंडलीए कयाइ भुंजति कयाइ न भुंजति, मंडलिसामायारिं वा न करेति, दोसेहिं वा भुंजति । पविसंतो निसीहिअं न करेति । निंतो आवस्सिअं न करेति । णिताणितो न पमज्जति वा । नदीसंतरणादिसु अन्नत्थ वा गमणागमणे काउस्सग्गं न करेति, दोसेहिं वा करेति । षडिक्कमणं 'ति । मिच्छादुक्कडं, तं पमायखलियादिसु न करेति । संवरणादिसु कितिकम्मट्टाणेसु कितिकम्मं वंदणं न करेति । गुरुमाईण वा विस्सामणादि कितिकम्मं न करेति । निसीअणतुअट्टणादिट्टाणं न पडिलेहेइ । संडासयं वा निसीअंतो आदाणनिक्खेवणेसु वा न पडिलेहेइ नमज्जति । एस देसोसन्नो गतो । इमो सव्वोसण्णोउबद्धपीढफलगो ओसन्नं संजयं विआणाहि । ठविअगरई अगभोई एमेआ पडिवत्तीओ' ।। (नि० भा०४३४८, व्य०सू० ८७७ ) जो अ पक्खस्स पीढफलगादिआण बंधे मुत्तुं पडिलेहणं न करेति सो संजओ उउबद्धपीढफलगो । अवा निच्चुत्थरिअसंथारगो उउबद्धपीठफलगो भण्णति । ठविअपाहुडिअं भुंजति निक्खित्तभोई वा ठविअंभोई । घंटिकरगपटलगादिसु जो अवट्टिअं आणेउं भुंजति सो रइअभोई । अहवा इमो संखेवओ ओसण्णो भण्णति— सामायारिं वितहं ओसण्णो जं च पावई जत्थ । संसत्तो व अलंदो नडरूवी एलओ चेव' ।। (नि० भा०४३४९, व्य०सू० ८७८ ) सव्वं सामायारिं वितहं करिंतो ओसन्नो, जं वा मूलुत्तरगुणातिआरं जत्थ किरिआविसेसे पयट्टो पावइ तं अनिंदंतो अणालोअंतो पच्छित्तं अकरितो ओसण्णो भवति । अह दोसेहिं जुत्तो संसत्तो आकिण्णदोसो वा संसत्तो । पच्छद्धं । संसत्तो कहं ? अलंदमिव जहा गोभत्तकलंदयं अणेगदव्बनिअरं किमिमादीहिं वा संसत्तं तहा सोवि । अहवा-संसत्तो अणेगरूवी नटवत् एडकवत् । जहा नडो नडवसा अणेगाणि रूवाणि करेति । ऊरणगो वा हलिद्दरागेण रत्तो धोविडं पुणो गुलिगगेरुगादिरागेण रज्जते । एवं पुणो पुणोवि धोविउं अण्णाणेण रज्जति । एवं एलगादिबहुरूवी, एवं संसत्तोवि इमेण विहिणा बहुरूवी । पासत्थ अहाछंदे कुसील ओसन्नमेव संसत्ते । पिअधम्मो पिअधम्मे चेव इणमो उ संसत्तो' ।। (नि० भा०४३५०, व्य०सू० ८८०) A. गुरुवचनमकुर्वन् पुनर्गुरुं प्रति वालयत इति । C. रचितकं नाम कांस्यपात्रादिषु पटादिषु वा यदशनादि देयबुद्ध्या वैविक्त्येन स्थापितं तद् B. स्थापनादोषदुष्टप्राभृतिकाभोजी । भुङ्क्ते इत्येवंशीलो रचितकभोजी । D. कैलन्द: पात्रविशेषः कुण्डु' इति भाषायाम् ।

Loading...

Page Navigation
1 ... 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226