Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 165
________________ जइ-जीयकप्पो पार्श्वस्थादिभ्योऽपि गृह्यते संयतीनां च यद्याचार्यं विना प्रवर्त्तिन्यादिर्वाचयित्री नास्ति तदाऽऽचार्यो वाचनां ददाति न दोषः । तथा गृहिणामन्यतीर्थिकानां वा अशनाद्याहारदाने चतुर्लघु, आज्ञाभङ्गादयश्च दोषाः । यदुक्तम् जे भिक्खू असणादी दिज्जा गिहि अहव अन्नतित्थीणं । सो आणा अणवत्थं मिच्छत्त विराहणं पावे' ।। (नि० भा० ४९५९) सब्वे वि खलु गिहत्था परप्पवादी य देसविरया य । पडिसिद्धदाणकरणे समणे परलोकंखिम्मि' ।। (नि० भा० ४९६०, ४९८२) एतेषु दानं शरीरशुश्रूषाकरणं वा, अथवा दानस्यैव करणं यः परलोककाङ्क्षी श्रमणः तस्यैतत् प्रतिषिद्धम् । अत्र नोदकः प्राह जुत्तमदाणमसीले कडसामइओ उ होइ समण इव । तस्समजुत्तमदाणं आचार्य आह- चोअग ! सुण कारणं तत्थ ।। रंधणकिसिवाणिज्जं पव्वत्तइ तस्स पुब्वविणिउत्तं । सामाइअकडजोगिस्सुवस्सए अच्छमाणस्स ।। सामाइअ पारेऊण निग्गओ जाव साहुवसहीओ । तं करणं साइज्जइ उदाहु तं वोसिरइ सव्वं ।। दुविह तिविहेण रुंभइ अणुमण्णा तेण सा न पडिसिद्धा । तेण उ न सव्वविरओ कडसामइओवि सो किं च ।। कामी सघरंगणओ थूलपइण्णा सि (से?) होइ दट्ठव्वा । छेअणभेअणकरणे उद्दिट्ठकडं च सो भुजे ' ।। (नि० भा० ४९६१ तः ४९६५, ४९८३ तः ४९८७) अस्याः चूर्णि :- पंचविसया कामेति' त्ति कामी । सह गृहेन सगृहः । अङ्गना स्त्री सह अङ्गनया साङ्गनः । थूलपइण्णा देसविरति ' त्ति वृत्तं भवति । साधूणं सव्वविरई, वृक्षादिच्छेदने पृथिव्यादिभेदने च प्रवृत्तः सामायिक भावादन्यत्र, जं च उद्दिट्ठकडं तं कडसामइओ वि भुंजइ । एवं सो सव्वविरओ न भवति । एएणं कारणं तस्स न कप्पइ दाउं । इमो अववाओ - गिही अन्नतित्थी वा णिबंधेणं मग्गिज्ज तदा से दिज्जति । सेहो वा गिहिवेसट्टिओ भावतो पव्वइओ तस्स दिज्जा । विज्जस्स वा गिलाणट्टा आणिअस्स दिज्जति । एवमादि एवं पार्श्वस्थावसन्नकुशीलसंसक्तनित्यवासिनामशनादिदाने तेभ्यो वा अशनादिग्रहणे चतुर्लघु आज्ञादयश्च दोषाः । उक्तं च " षासत्यासन्नाणं कुसील - संसत्त-निअयवासीणं । जे भिक्खू असणाई दिज्ज पडिच्छिज्ज वाणाई' ।। पार्श्वस्थादयश्चोद्गमादिदोषेषु नित्यं वर्त्तन्ते । अतस्तेषां दाने ते अनुमोदिताः तेषां च हस्ताद् ग्रहणे उद्गमादिदोषाः प्रतिसेविता भवन्ति । तथा चोक्तम्उग्गमदोसादीया पासत्थाई जओ न वज्जंति । तम्हा उ तब्बिसुद्धिं इच्छंतो ते विवज्जिज्जा' ।। (नि० भा०४९७४) सूज अणुरागो दाणेणं पीइतो अगहणं तु । संसग्गया य दोसा गुणा य इअ ते परिहरिज्जा' ।।

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226