Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 168
________________ जइ - जीयकप्पो भवति । दिवा शयानोऽसंयतैर्दृष्टस्ततस्ते चिन्तयन्ति-यथा एष निक्षिप्तस्वाध्यायध्यानयोगः स्वपिति तथा एष लक्ष्यते रात्रौ रतिक्लान्तः, एवमुड्डाहो भवति । विराधना सुप्तस्याग्निप्रदीपने दाहेन, निद्रावृद्धिश्च भवति । यत उक्तम्वर्द्धन्ते पञ्च कौन्तेय ! सेव्यमानानि नित्यशः । आलस्यं मैथुनं निद्रा क्षुधा क्रोधश्च पञ्चमः ।। स्त्यानर्द्धिनिद्राप्रायश्चित्तं त्वग्रे पाराञ्चिकप्रायश्चित्ताधिकारे भणिष्यते । एवमत्र वयछक्ककायछक्क' मित्यादिगाथासङगृहीतमूलोत्तरगुणविषयं प्रायश्चित्तं पूर्व प्रतिपादितम्, तदनु एकोनविंशतिगाथाभिः सामान्यत उत्तरगुणविषयविशकलितातिचारप्रायश्चित्तमभिहितम् । तदेवं मूलोत्तरगुणविषयातिचारप्रायश्चित्तप्रतिपादनेन समर्थितं चारित्राचारातिचारप्रायश्चित्तम् ।।२२६।। अथ तपआचारातिचारप्रायश्चित्तं प्रतिपिपादयिषुराह दुविहतवपरूवणया सट्ठाणारोवणा तमकरते । सवत्थ होइ लहुओ लीणविणयझाय मुत्तूणं ।।२२७।। (नि०भा० ४१) व्याख्या-तपो विधा-बाह्यमभ्यन्तरं च । तत्र बाह्यमनशनादि । यदुक्तम्अणसणमूणोअरिआ वित्तीसंखेवणं रसच्चाओ । कायकिलेसो संलीणता. य बझो तवो होइ' ।। (नवतत्वप्रकरणम् ३४) अभ्यन्तरं तु प्रायश्चित्तादि । उक्तं चपायच्छित्तं विणयो वेआवच्चं तहेव सज्झाओ । झाणं उस्सग्गोवि अ अभिंतरओ तवो होइ' ।। (नवतत्वप्रकरणम् ३५) तयोः प्ररूपणा नाम प्रज्ञापना, यथा द्रुमपुष्पिकाध्ययने । द्विविधमपि तत्तपोऽकुर्वतः स्वस्थानारोपणा स्वस्थानप्रायश्चित्तं भवति । तच्चेदं सव्वत्थ होइ लहुओ' त्ति । सर्वेष्वनशनादितपोभेदेषु संलीनताविनयस्वाध्यायवर्जेषु शक्तौ सत्यामकृतेषु लघुमासो भवति ।।२२७।। अथाऽवतिष्ठमानसंलीनतादितपोभेदत्रयप्रायश्चित्तं क्रमेणाह दबंमि असंलीणे थीनपुसंसत्तवसहीए गरुगा। पुरिसतिरिएहि लहुगा भावे घाणिदिए रागे ।।२२८।। गुरुगो लहुगो दोसे गुरुगा सेसेसु रागि लोभे अ। दोसे स कोहमाणे लहुगा गुरुगो अ मायाए ।।२२९ ।। व्याख्या-संलीनता द्विधा-द्रव्यसंलीनता भावसंलीनता च । तत्र द्रव्यसंलीनता स्त्रीपशुपण्डकसंसक्तवसतिविवर्जनम्। A. विभागतः ।

Loading...

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226