Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो व्याख्या-रूक्षं क्षेत्रं स्नेहरहितं वातिलं वा । शीतलं पुनः स्निग्धमनूपं च । साधारणं मध्यस्थम् अस्निग्धरूक्षम्। इह शीते स्निग्धक्षेत्रे जीतोक्तादधिकमपि दद्यात् । रूक्षे च हीनतरं जीतोक्तादल्पतरम् । अत्र चकारोऽनुक्तसमुच्चये । तेन साधारणे क्षेत्रे साधारणं जीतोक्तमात्रमेवाहीनाधिकं दद्यादिति ज्ञेयम् । कालेऽपि त्रिविधे वर्षाशिशिरग्रीष्मरूपे । एवम् अमुनवोक्तप्रकारेण जीतोक्ताधिकसमहीनानि तपांसि यथासङ्ख्यं दद्यादिति सामान्यातिदेशः ।।२४८।। विशेषतः कालं प्रपञ्चयन्नाह
गिम्हसिसिरवासासुं दिज्जट्ठमदसमबारसंताई । नाउं विहिणा नवविहसुअववहारोवएसेणं ।।२४९ ।।
(गु०वि० २/२७९) व्याख्या-अत्र कालस्त्रिविधो ग्रीष्मशिशिरवर्षालक्षणः । स सामान्यतो द्विधा-स्निग्धो रूक्षश्च । स च द्विरूपोप्युत्कृष्टमध्यमजघन्यभेदात् त्रिधा । तत्रोत्कृष्टस्निग्धो अतिशीतः । मध्यमस्निग्धो नातिशीतः । जघन्यस्निग्धः स्तोकशीतः । उत्कृष्टरूक्षो अत्युष्णः । मध्यमरूक्षो नात्युष्णः । जघन्यरूक्षो कवोष्णः । एवंरूपे ग्रीष्मशिशिरवर्षाख्ये कालत्रये नवविधश्रुतव्यवहारोपदेशेन । नवविधो नवविधतपोदानलक्षणश्चासौ श्रुतव्यवहारोपदेशश्च तेन नवविधश्रुतव्यवहारोपदेशेन विधिना वैपरीत्याभावेन ज्ञात्वा अष्टमदशमद्वादशान्तानि तपांसि दद्यात् । अयं भावार्थ:-ग्रीष्मशिशिरवर्षासु यथाक्रमं चतुर्थषष्ठाष्टमानि जघन्यानि । षष्ठाष्टमदशमानि मध्यमानि । अष्टमदशमद्वादशान्युत्कृष्टानि । उक्तं चगिम्हासु चउत्थं दिज्जा छट्टगं च हिमागमे । वासासु अट्ठमं दिज्जा तवो एस जहन्नगो ।। गिम्हासु छट्टगं दिज्जा अट्ठमं च हिमागमे । वासासु दसमं दिज्जा एस मज्झिमगो तवो ।। गिम्हासु अट्ठमं दिज्जा दसमं च हिमागमे । वासासु दुवालसमं एस उक्कोसओ तवो' ।। एष नवविधतपोदानलक्षणः श्रुतव्यवहारोपदेशः । एष च नवविधश्रुतव्यवहारोपदेशो द्विधा-ओघतो विभागतश्च । तद्विचारश्च बहुविस्तर इति कृत्वाऽग्रे दर्शयिष्यते ग्रन्थकृता स्वयमेव ।।२४९।। उक्तं कालविषयं प्रायश्चित्तम्, साम्प्रतं भावविषयमाह
हट्ठगिलाणा भामि दिज्ज हट्टरस न उ गिलाणस्स ।
जावइअं वा विसहइ तं दिज्ज सहिज्ज वा कालं ।।२५०।। व्याख्या-भावे भावतः कश्चिदालोचनाग्राही हृष्टो नीरोगः समर्थः, कश्चिद् ग्लानो रोगी शक्तिविकल इत्येतद्विचार्य दिन हट्ठस्स न उ गिलाणस्स' तुशब्दस्य विशेषणार्थत्वात् । हृष्टस्य जीतोक्तादधिकमपि दद्यात्, ग्लानस्य तु न दद्यात् जीतोक्तादूनं वा दद्यात् । यावन्मात्रं वा विषहते कर्तुं शक्नोति तत् प्रायश्चित्तं तावन्मात्रं दद्यात् । कालं वा सहेत यावता प्रगुणो भवति तावत्प्रतीक्षेत, रोगनिवृत्तौ समर्थस्य दद्यादित्यर्थः । उक्तो भावविषयो दानविधिः ।

Page Navigation
1 ... 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226