Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ-जीयकप्पो
राजा नृपस्तयोः पिण्डो भक्तादिरूपः शय्यातरपिण्डो राजपिण्डश्च । इहौद्देशिकादीनां त्रयाणामपि परिहारोऽवसेयः । कृतिकर्म ज्येष्ठानुक्रमेण वन्दनदानम् । व्रतानि पञ्च महाव्रतानि । ज्येष्ठो वर्षशतदीक्षिताया अपि साध्या अद्यतन दीक्षितोऽपि साधुर्गरियान् । प्रतिक्रमणं प्रतीतम् । मासो मासकल्पः । परिः सर्वथा वसनमेकत्र निवासो निरुक्तिवशात् पर्युषणा । इत्येतस्मिन् दशविधे कल्पे स्थिताः प्रथमचरमजिनसाधवस्ते आदयो अवयवभूता येषां ते कल्पस्थितादयः कल्पस्थितपरिणतकृतयोगितरमाणाख्याः । तत्र कल्पस्थिताः कथिता एव । परिणताः परिणतिपरिपाकमापन्नं जीवेन सह प्राप्तैकीभावं चारित्रं येषां ते । कृतयोगिनः चतुर्थषष्ठाष्टमादितपोभिः परिकर्मितशरीराः । सरमाण' त्ति । शकेश्चयतरतीरपारा' इत्यनेन प्राकृतलक्षणसूत्रेण शक्लृ' धातोस्तरादेशे कृते शक्नुवानाः शक्तितुलनां कुर्वाणा इत्यर्थः । ये एते चत्वारः सेतराः सप्रतिपक्षाः समाख्याताः कथिताः । कल्पस्थितादिभ्य इतरे अकल्पस्थिताऽपरिणताऽकृतयोगाऽतरमाणाख्याः । तत्र अकल्पस्थिता मध्यमद्वाविंशतिजिनसाधवो महाविदेहजाश्च । एते हि दशविधस्थितिकल्पमध्यात् शय्यातरपिण्डाऽनादानचतुर्यामपुरुषज्येष्ठत्वकृतिकर्मकरणाख्येषु चतुर्षु स्थिताः शेषेषु षट्सु पुनरस्थिताः । ते ह्येतानि षट् स्थानानि गुणानुलोम्यमालोच्य कदाचित् कानिचित् कुर्वन्ति वा न वेति । अपरिणतादयस्तु परिणतादिविपरीताः । साविक्खेअर भेआदओ अ जे ' ( उपरितना गु. वि. २ / ३३० ) इति । जे इति पादपूरणे। कल्पस्थिताकल्पस्थितादयोऽष्टावपि द्विविधाः । सापेक्षा गच्छवासिनो निरपेक्षा जिनकल्पिकादयः । साण पुरिसाण' (उपरितना गु.वि. २ / ३३०) इत्यग्रेतनगाथायां सम्बध्यते । सा चेयम् — जो जहसत्तो बहुतरगुणो व तस्साहिअंपि दिज्जाहि । हीणस्स हीणतरगं झोसिज्ज व सव्वहीणस्स ' ।। (गु०वि० २/३३१) तेषां पुरुषाणां कल्पस्थितादीनां सापेक्षनिरपेक्षभेदानां प्राग्गाथाद्वयोक्तगीतार्थादीनां च मध्यात् यो यथाशक्तः तपः कर्तुं क्षमः । बहुतरगुणो वा धृतिसंहननसम्पन्नः परिणतः कृतयोगी आत्मपरतरो वा भवेत् तस्याधिकमपि जीतोक्तादतिरिक्तमपि दद्यात् । हीनस्य धृतिसंहननादिरहितस्य हीनतरं जीतोक्तादल्पतरं दद्यात् । सर्वहीनस्य सामास्त्येनाक्षमस्य सर्वमपि तपः क्षपयेत् ड्रासयेत् न किमपि तस्य दद्यात् मिथ्यादुष्कृतेनैव तस्य शुद्धिरादेश्येत्यर्थः । पुनः पुरुषविशेषानेवाह—
इथं पुण बहुतरगा भिक्खुण ठिय अकयकरणाणभिगया य । जं तेण जीअमट्ठमभत्तंतं निब्बिगाईअं' ।। अत्र पुनर्बहुतरा बहुभेदा आचार्योपाध्यायकृतकरणगीतार्थस्थिराद्या भिक्षवः साधवः इति । स्थिरा नाम ये चरकादिभिर्दर्शनतः परीषहोपसर्गैश्चरणतोऽतिकर्कशप्रायश्चित्तदानतः स्वभावतो वा न च्याव्यन्ते । अकृतकरणाः तपोभिरपरिकर्मितशरीराः । अनभिगताश्चागीतार्थाः चशब्दादस्थिराः । एतेषां च सर्वेषां यथार्हम्, तेन सूक्ष्मबादरातिचारादिना यज्जीतं जीतदानं तन्निर्विकृत्याद्यष्टमभक्तान्तं ज्ञेयमिति शेषः । यद्वा यन्त्रेणैतद्

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226