Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो अथ अत्र सूत्रेऽनुक्तमपि पूर्वजीतकल्पगतं पुरुषद्वारं सप्रपञ्चमत्रापि लिख्यतेपुरिसा गीआगीआ सहासहा तह सढासढा केई । परिणामापरिणामा-अइपरिणामाइ वत्थूणं' ।।
(गु०वि० २/३२८) इह आलोचनाग्राहिणः पुरुषाः किं स्वरूपाः ? इति प्रथममेवाचार्यैर्विचार्यास्तदपेक्षया प्रायश्चित्तं दातव्यम् । ते च बहुप्रकाराः । तद्यथा-गीतार्था अधिगताचारप्रकल्पादिनिशीथान्तश्रुताः । तदितरे त्वगीता अगीतार्थाः । सहाः सर्वप्रकारैः समर्थाः । असहाः त्वसमर्थाः । तथा केचित् शठा मायाविनः । अशठाः सरलात्मानः । परिणामकादयस्त्रयोऽपि पूर्वमदूरे छेआइमसद्दहओ' इति (अस्य ग्रन्थस्य २४५) गाथाया विवरणे व्याख्यातास्ततो नात्र पुनः प्रतन्यन्त इति ।। सह धिइसंघयणोभयसंपन्ना तदुभएण हीणा य । आयपरोभयनोभयतरगा तह अन्नतरगा य' ।।
(गु०वि० २/३२९) तथा धृतिसंहननोभयसम्पन्नास्तदुभयेन हीनाश्च । इह भङ्गचतुष्टयं सम्भवति । तत्र धृत्या सम्पन्ना इत्येकः । संहननेन सम्पन्ना इति द्वितीयः । उभयेन धृतिसंहननाख्येन सम्पन्ना इति तृतीयः । तदुभयेन हीनाश्चेति चतुर्थः । तथा आत्मपरोभयानुभयतरका' इति । अत्रापि चतुर्भङ्गी । आत्मानुग्राहकं तपः, परोपष्टम्भकारकं वैयावृत्त्यं तयोर्द्धयोरपि समर्थाः परं ये तप एव कुर्वन्ति, न वैयावृत्त्यं ते आत्मतरकाः, स्वार्थेऽत्र कः, न परतरका इति प्रथमः । ये तु वैयावृत्त्यमेव कुर्वन्ति न तपस्ते परतरका इति द्वितीयः । ये तूभयमपि कुर्वन्ति ते उभयतरका इति तृतीयः । ये पुनरुभयमपि न कुर्वन्ति ते नोभयतरका इति चतुर्थः । तथा अन्नतरगा' त्ति । अन्यतरकाः ये तपोवैयावृत्त्ययोरन्यतरदेकमेव कर्तुं शक्नुवन्ति नोभयकरणक्षमा इत्यर्थः ।। कप्पठिआदओ वि अ चउरो जे सेअरा समक्खाया । साविक्खेअरभेआदओ अ जे ताण पुरिसाण' ।।
... (गु०वि० २/३३०) कल्पः सततासेवनीयः समाचारः । स चायम्आचेलुक्कुद्देसिअ सिज्जायररायपिंड किइकम्मे । वयजिट्ठ पडिक्कमणे मासं पज्जोसवणकप्पे' ।।
(बृ०क० ६३६४, नि०भा० ५९३३) न विद्यते चेलं वस्त्रं यस्यासावचेलकस्तस्य भाव आचेलक्यम् । सचेलत्वे चायमचेलकत्वव्यपदेशः । तथा चान्यत्रापि दृश्यतेजह जलमवगाहिंतो बहुचेलो वि सिरवेढिअकडिल्लो । भन्नइ नरो अचेलो तह मुणओ संतचेला वि ।। तह थोव-जुण्ण-कुच्छिअचेलेहिं वि भन्नए अचेलुत्ति । जह तूर सालिअ ! लहुं दे पुत्तिं नग्गिआ मु ति।।
(वि० आ०भा० २६००-२६०१) उद्देशेन साधुसङ्कल्पेन निवृत्तमौद्देशिकम् आधाकर्म । शय्यया वसत्या तरति भवाम्भोधिमिति शय्यातरः,

Page Navigation
1 ... 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226