Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
इ-जीयकप्पो
ज्ञेयमित्यर्थः । इदमत्र गाथान्ते यन्त्रकस्य पञ्चम्या दीर्घपङ्क्तेः पश्चिमानुपूर्व्या तपो गृहीतम् । एतदीयश्च तपोविशेषः सर्वोऽपि यन्त्रकेण स्पष्टीभवति । ततस्तस्यायं लिखनविधिः कथ्यते इह दैर्घ्येण पङ्क्तिरचनायां त्रयोदश गृहाणि स्थाप्यन्ते, पृथुत्वेन चाद्यपङ्क्तौ पञ्चदश गृहाणि । द्वितीयतृतीयपङ्क्त्योश्चतुर्दश । चतुर्थपञ्चमपङ्क्त्योस्त्रयोदश । षष्ठसप्तमपङ्क्त्योर्द्वादश । अष्टमनवमपङ्क्त्योरेकादश । दशमैकादशपङ्क्त्योर्दश । द्वादशत्रयोदशपङ्क्त्योर्नवगृहाणीति । अत्र चाद्यायाः पृथुपङ्क्तेरुपरि निरपेक्षः स्थाप्यते । द्वितीयाया उपर्याचार्यः कृतकरणः । तृतीयाया आचार्योऽकृतकरणः । चतुर्थ्या उपाध्यायः कृतकरणः । पञ्चम्या उपाध्यायोऽकृतकरणः । षष्ठ्या गीतार्थः स्थिरः कृतकरणभिक्षुः । सप्तम्या गीतार्थः स्थिरोऽकृतकरणभिक्षुः । अष्टम्या गीतार्थोऽस्थिरः कृतकरणभिक्षुः । नवम्या गीतार्थाऽस्थिरोऽकृतकरणभिक्षुः । दशम्या अगीतार्थः स्थिरः कृतकरणः । एकादश्या अगीतार्थः स्थिरोऽकृतकरणः । द्वादश्या अगीतार्थोऽस्थिरः कृतकरणः । त्रयोदश्या उपरि अगीतार्थोऽस्थिरोऽकृतकरणभिक्षुरिति स्थापयित्वा पृथुत्वेन प्रथमायां पङ्क्तौ निरपेक्षस्याधो गृहद्वये शून्यं स्थाप्यं, यतस्तयोः पाराञ्चिकानवस्थाप्ये भवतः, ते च जिनकल्पिकस्य न सम्भवतः । तस्य हि स्वभावेनैव निरपेक्षत्वात् । अथ तयोः शून्ययोरधस्त्रयोदशसु गृहेषु मूल - छेद - षड्गुरु — षड्लघु चतुर्गुरु- चतुर्लघु - मासगुरु - मासलघु - भिन्नमास - विंशतिक - पञ्चदशक - दशक - पञ्चकानि स्थाप्यन्ते । द्वितीयायां पङ्क्तौ पाराञ्चिकादीनि दशकान्तानि । तृतीयायामनवस्थाप्यादीनि पञ्चकान्तानि । चतुर्थ्यामनवस्थाप्यादीनि दशकान्तानि । पञ्चम्यां मूलादीनि पञ्चकान्तानि । षष्ठ्यां मूलादीनि दशकान्तानि । सप्तम्यां छेदादीनि पञ्चकान्तानि । अष्टम्यां छेदादीनि दशकान्तानि । नवम्यां षड्गुर्वादीनि पञ्चकान्तानि । दशम्यां षड्गुर्वादीनि दशकान्तानि । एकादश्यां षड्लघ्वादीनि पञ्चकान्तानि । द्वादश्यां षड्लघ्वादीनि दशकान्तानि । त्रयोदश्यां चतुर्गुर्वादीनि पञ्चकान्तानि स्थाप्यन्ते । अत्र चैवं भावना - यत्रापराधे कृतकरणाचार्यस्य पाराञ्चिकं तत्रैवापराधे अकृतकरणाचार्यादीनां दीर्घपङक्तिक्रमेणानवस्थाप्यादीनि प्रायश्चित्तानि भवन्ति । तथा यत्राऽपराधे कृतकरणाचार्यस्यानवस्थाप्यं तत्रैवापराशेषाणां तथैव क्रमेण प्रायश्चित्तानीत्येवं सर्वदीर्घपङ्क्तिषु भावना करणीया । स्थापना चैवमत्रावसेया । एतत्पुरुषविभागेन श्रुतव्यवहारतो जीतकल्पयन्त्रम् ।। २५०।। सम्प्रति प्रतिसेवनामाह
आउट्टिआइ दप्पप्पमायकप्पेहिं वा निसेविज्जा ।
दव्वं खित्तं कालं भावं वा सेवओ पुरिसो । । २५१।।
व्याख्या–आकुट्टिकया उपेत्य सावद्यकरणोत्साहात्मिकया, दर्पप्रमादकल्पैर्वा, दर्पो धावनडेपनवल्गनादिकः हास्यजनकवचनादिकं दर्परूपो वा, प्रमादो दिवा रात्रौ वा प्रतिलेखनाप्रमार्जनाद्यनुपयुक्तता । कल्पः कारणे दर्शनादिचतुर्विंशतिरूपे सति गीतार्थस्य कृतयोगिन उपयुक्तस्य यतनया आधाकर्माद्यादानरूपः । तैरेतैश्चतुर्भिः प्रतिसेवनारूपैरासेवकः पुरुषो निषेवेत प्रतिसेवेत । द्रव्यम् आहारादिकं किञ्चिदशुद्धमप्याददीत । क्षेत्रं

Page Navigation
1 ... 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226