Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो अथ कर्मवशावधावित-प्रत्यावृत्तसाधुविषयप्रायश्चित्ताभिधित्सया गाथायुगलमाह
संविग्गो साविक्खो कम्मवसोहाविओ निरईआरो । तद्दिणनिअत्तसुद्धो न तस्स उवही वि उवहम्मे ।।२४३ ।। संविग्गे अमणुन्ने एवं वसि आगए नवरि लहुगो । पासत्थाइसु लहुगा सच्छंदि गुरुगा उवहिघाओ ।।२४४ ।।
(व्य०सू० ३६३५ तः ३६५१) व्याख्या-कश्चित्साधुः कर्मवशात् चारित्रमोहनीयकर्मोदयवशादवधावितो दुस्सहपरीषहपराजिततया गणादपगतस्ततः केनाप्यनुशिष्टः स्वयं वा प्रत्यावृत्तपरिणामः पुनः संविग्नः सआतसवेगः समुत्पन्नज्ञानदर्शनचारित्रसमाराधनोद्यम इत्यर्थः । ततः सापेक्षः संयमसापेक्षचित्तो निरतीचारः सर्वातीचारविवर्जितो यदि तस्मिन्नेव दिने निवृत्तः पुनः स्वगणमध्ये समायातः, तदा शुद्धः प्रायश्चित्तभाग न भवति उपधिरपि तस्य नोपहन्यते साधुनामकल्प्यो न स्यात् । अथवा संविग्नेषु संयमोद्यतेषु साधुषु अन्यसाम्भोगिकेषु मध्येऽसावुषित्वा आगतस्तदाप्येवम् अमुना प्रकारेण तस्योपधि!पहन्यते, परं तस्य लघुमासः प्रायश्चित्तं भवति अथ पार्श्वस्थादिषूषित्वा समागतस्तदा तस्य चतुर्लधुकाः । अथ स्वच्छन्देषु यथाछन्देषु उषित्वा यद्यागतस्तदा तस्य चतुर्गुरुकाः पार्श्वस्थादिकेषु च वसतः साधोरुपधिघातोऽपि भवति । अथ संविग्नादिभिरनुशिष्टः साधुर्निवृत्तः परं तद्दिने एव गच्छे न मिलितो न च वजिका सङ्घडिकादिषु प्रतिबद्धः, ततः चिरेणापि मिलितस्य तस्योपधिर्नोपहन्यते । अथ पार्श्वस्थादीन् परिहरन्नेकाकी रात्रौ यदि सुप्तः तदा तस्य मासलघु प्रायश्चित्तम् उपधिश्चोपहन्यते । ततः परं द्वितीयतृतीयादिदिनेष्वेकाकिनो वसतश्चतुर्लघु । यच्च सूत्रार्थपौरुष्यकरणे सूत्रार्थनाशे दर्शनचरणविराधने च प्रायश्चित्तं तत् सर्वमापद्यते । यश्चावधावनानुप्रेक्षी आकारेङ्गितादिभिरवगम्यते, तस्य रतिवाक्यचूलाभणितान्यऽष्टादशस्थानानि हयरश्मिगजाङ्कुशपोतपताकाभूतानि यदि पुराप्यवगतानि तदा स्मारयन्ति वृषभसाधवः । अथ न तान्यवगतानि तस्य तदा सूत्रार्थतः कथयन्ति ।।२४३-२४४।। अथ छेदादिशोध्यमतीचारं कृतवतामपि केषाञ्चित्तप एव इति तान् ज्ञापयितुमाह
छेआइमसद्दहओ मिउणो परिआयगविअस्स वि अ।
छेआईए वि तवो जीएण गणाहिवइणो अ ।।२४५।। व्याख्या-यः छेदं न श्रद्दधाति भणति च धृतपर्याय दिनपञ्चकादौ छिन्ने किं मदीयं छिन्नं ? सम्पूर्णकरचरणकर्णनासिकाद्यवयव एव तावदहमस्मि'; तस्य छेदायश्रद्धानपरस्य । मिउणो' त्ति । यः छिद्यमानो व्रतपययिन सन्तप्यते । यथा कष्टं मम पर्यायः छिन्न' इति । यद्वा अन्येषां लघूनामप्यहमतिलघीयान् जात' इति तस्य मृदोः । यश्च पर्यायगर्वितो दीर्घपर्यायत्वात् छिन्नेऽपि पयिऽन्येभ्योऽभ्यधिक पर्याय एव नाऽवमपर्यायः,

Page Navigation
1 ... 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226