Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो दुष्टसंसर्गतो बहुदोषाः, अदुष्टसंसर्गतश्च गुणा भवन्ति । अत्र च वनशुकोदाहरणं यथामाताप्येका पिताप्येको मम तस्य च पक्षिणः । अहं मुनिभिरानीतः स च नीतो गवाशनैः' ।। 'गवाशनानां स गिरः शृणोति अहं तु राजन् ! मुनिपुङ्गवानाम् । प्रत्यक्षमेतद्भवतापि दृष्टं संसर्गजा दोषगुणा भवन्ति' ।।
(नि०भा० ४९७६) अत्राऽयमपवादःअसिवे ओमोदरिए रायहुढे भये व गेलन्ने । अद्धाणरोहए वा दिज्जा अहवा पडिच्छिज्जा' ।।
(नि०भा० ४९७८) तथा योऽन्यतीर्थिकानां गृहस्थानां वा वस्त्रादि ददाति गृह्णाति वा, प्रातिहारिकं वा तेषां ददाति, तेषां समीपाद्वा प्रातिहारिकं गृह्णाति तस्य चतुर्लघु आज्ञादयश्च दोषाः । तथा चोक्तम्जे भिक्खू वत्थादी दिज्जा गिहि अहव अन्नतित्थीणं । पडिहारिगं व तेसिं पडिच्छए आणमाईणि' ।।
___ (नि०भा० ४९८०) दाने ग्रहणे च बहवो दोषाः प्रतीता एव । जुत्तमदाणमसीले' इत्यादिचालना तत् प्रत्यवस्थानं चाहारवद् वस्त्रेऽपि ज्ञातव्यम् । एवं पार्श्वस्थादीनामपि यो वस्त्रं ददाति तेषां हस्ताद्वा प्रातिहारिकं गृह्णाति तस्य चतुर्लघु । उक्तं चजे भिक्खू वत्थाई पासत्थोसन्ननिययवासीणं । दिज्जा अह पडिच्छे सो पावइ आणमादीणि' ।।
(नि०भा० ४९९०) इमो अववाओ-गिही अन्नतिथिओ वा सेहो पबईउकामो तस्स दिज्जइ । जत्थ सुलभं वत्थं तंमि विसए अंतरे वा असिवादि हुज्जा । एवमादिकारणेहिं तं विसयमगच्छंतो इह अलभंतो पासत्थादिवत्थं गिण्हिज्जा, दिज्जा वा तेसिं, अद्धाणे वा वच्चंता मुसिआ अन्नतो अलभंता पासत्थादिवत्थं गिण्हिज्जा । हिमदेसे वा सीताभिभूआ पाडिहारिअं गिण्हिज्जा, गिलाणस्स वा अत्थुर्रणादि गिण्हिज्जा एवमादि । तथाठिअकप्पमि दसविहे ठवणाकप्पे अ दुविहमण्णतरे । उत्तरगुणकप्पमि अ जो सरिकप्पो ससरिसो उ' ।।
(नि०भा० ५९३२, बृ०क० ६४४१) स्थितकल्पादिभिर्यस्तुल्यः स साधुः सदृशः । अथवा-संविग्नः सर्वोऽपि सदृशः साम्भोगिको वा सदृशः । अथवा कारणे पार्श्वस्था असाम्भोगिका अपि सदृशास्तेषां वसतिमध्ये विद्यमानं स्थानं यो न ददाति तस्य चतुर्लघु । अग्न्यादिना वसत्युपद्रवात् श्वापदादिभयादा शैक्षग्लानाद्यर्थं वा अध्वप्रपन्ना वा । एवमादिभिः कारणैर्ये आगतास्तेषां विद्यमानस्थानादाने चतुर्गुरु । सम्भोगव्युच्छित्तिः साधर्मिकवात्सल्यव्युच्छित्तिः प्रवचनव्युच्छित्तिर्वा भवति । तस्मात् साधुना साधुषु दृढसौहृदेन भाव्यम् । आपत्सु चात्मवदन्योऽपि रक्षणीयः । उक्तं च
A. म्लेच्छः। B. रोधकः = परचक्रेण नगरादिवेष्टनम् । C. आस्तरणम् = बिछानु' इति भाषायाम् ।

Page Navigation
1 ... 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226