________________
जइ-जीयकप्पो पार्श्वस्थादिभ्योऽपि गृह्यते संयतीनां च यद्याचार्यं विना प्रवर्त्तिन्यादिर्वाचयित्री नास्ति तदाऽऽचार्यो वाचनां ददाति न दोषः । तथा गृहिणामन्यतीर्थिकानां वा अशनाद्याहारदाने चतुर्लघु, आज्ञाभङ्गादयश्च दोषाः । यदुक्तम्
जे भिक्खू असणादी दिज्जा गिहि अहव अन्नतित्थीणं । सो आणा अणवत्थं मिच्छत्त विराहणं पावे' ।। (नि० भा० ४९५९) सब्वे वि खलु गिहत्था परप्पवादी य देसविरया य । पडिसिद्धदाणकरणे समणे परलोकंखिम्मि' ।। (नि० भा० ४९६०, ४९८२) एतेषु दानं शरीरशुश्रूषाकरणं वा, अथवा दानस्यैव करणं यः परलोककाङ्क्षी श्रमणः तस्यैतत् प्रतिषिद्धम् । अत्र नोदकः प्राह
जुत्तमदाणमसीले कडसामइओ उ होइ समण इव । तस्समजुत्तमदाणं आचार्य आह- चोअग ! सुण कारणं तत्थ ।। रंधणकिसिवाणिज्जं पव्वत्तइ तस्स पुब्वविणिउत्तं । सामाइअकडजोगिस्सुवस्सए अच्छमाणस्स ।। सामाइअ पारेऊण निग्गओ जाव साहुवसहीओ । तं करणं साइज्जइ उदाहु तं वोसिरइ सव्वं ।। दुविह तिविहेण रुंभइ अणुमण्णा तेण सा न पडिसिद्धा । तेण उ न सव्वविरओ कडसामइओवि सो किं च ।। कामी सघरंगणओ थूलपइण्णा सि (से?) होइ दट्ठव्वा । छेअणभेअणकरणे उद्दिट्ठकडं च सो भुजे ' ।। (नि० भा० ४९६१ तः ४९६५, ४९८३ तः ४९८७) अस्याः चूर्णि :- पंचविसया कामेति' त्ति कामी । सह गृहेन सगृहः । अङ्गना स्त्री सह अङ्गनया साङ्गनः । थूलपइण्णा देसविरति ' त्ति वृत्तं भवति । साधूणं सव्वविरई, वृक्षादिच्छेदने पृथिव्यादिभेदने च प्रवृत्तः सामायिक भावादन्यत्र, जं च उद्दिट्ठकडं तं कडसामइओ वि भुंजइ । एवं सो सव्वविरओ न भवति । एएणं कारणं तस्स न कप्पइ दाउं । इमो अववाओ - गिही अन्नतित्थी वा णिबंधेणं मग्गिज्ज तदा से दिज्जति । सेहो वा गिहिवेसट्टिओ भावतो पव्वइओ तस्स दिज्जा । विज्जस्स वा गिलाणट्टा आणिअस्स दिज्जति । एवमादि एवं पार्श्वस्थावसन्नकुशीलसंसक्तनित्यवासिनामशनादिदाने तेभ्यो वा अशनादिग्रहणे चतुर्लघु आज्ञादयश्च दोषाः । उक्तं च
"
षासत्यासन्नाणं कुसील - संसत्त-निअयवासीणं । जे भिक्खू असणाई दिज्ज पडिच्छिज्ज वाणाई' ।। पार्श्वस्थादयश्चोद्गमादिदोषेषु नित्यं वर्त्तन्ते । अतस्तेषां दाने ते अनुमोदिताः तेषां च हस्ताद् ग्रहणे उद्गमादिदोषाः प्रतिसेविता भवन्ति । तथा चोक्तम्उग्गमदोसादीया पासत्थाई जओ न वज्जंति । तम्हा उ तब्बिसुद्धिं इच्छंतो ते विवज्जिज्जा' ।। (नि० भा०४९७४) सूज अणुरागो दाणेणं पीइतो अगहणं तु । संसग्गया य दोसा गुणा य इअ ते परिहरिज्जा' ।।