________________
जई - जीयकप्पो
अणिअयं कदाइ करेति कयाइ न करेति । हीणं वा करेइ अधिकं वा करेइ, दोसेहिं वा सह करेति । चक्कवालसामायारीए सीअमाणो आवस्सगे आलोअणवेलाए नियोग' त्ति चोइतो सम्मं अपडिवज्जंतो तहा वा अकरिंतो वलायमाणो गुरुवयणो भवति । अन्नत्थ वा चोइओ गुरुवयणाओ वलायति । सज्झाय'त्ति । सज्झायं णं करेति अतिरिक्तं वा करेति अहवा न करेति, विवरीअं वा कालिअं उक्काले करेति, उक्कालिअं वा कालवेलाए करेति, असज्झाइए वा करेति । पडिलेहणाए वि एवं चेव दट्टव्वं । पुव्वावररत्तकाले झाणं नो झायति । आलसिओ भिक्खं न हिंडइ, अणुवउत्तो वा भिक्खाविसोहिं न करेति, असुद्धं वा गिण्हति । भत्तट्ठ' त्ति । मंडलीए कयाइ भुंजति कयाइ न भुंजति, मंडलिसामायारिं वा न करेति, दोसेहिं वा भुंजति । पविसंतो निसीहिअं न करेति । निंतो आवस्सिअं न करेति । णिताणितो न पमज्जति वा । नदीसंतरणादिसु अन्नत्थ वा गमणागमणे काउस्सग्गं न करेति, दोसेहिं वा करेति । षडिक्कमणं 'ति । मिच्छादुक्कडं, तं पमायखलियादिसु न करेति । संवरणादिसु कितिकम्मट्टाणेसु कितिकम्मं वंदणं न करेति । गुरुमाईण वा विस्सामणादि कितिकम्मं न करेति । निसीअणतुअट्टणादिट्टाणं न पडिलेहेइ । संडासयं वा निसीअंतो आदाणनिक्खेवणेसु वा न पडिलेहेइ नमज्जति । एस देसोसन्नो गतो । इमो सव्वोसण्णोउबद्धपीढफलगो ओसन्नं संजयं विआणाहि । ठविअगरई अगभोई एमेआ पडिवत्तीओ' ।। (नि० भा०४३४८, व्य०सू० ८७७ ) जो अ पक्खस्स पीढफलगादिआण बंधे मुत्तुं पडिलेहणं न करेति सो संजओ उउबद्धपीढफलगो । अवा निच्चुत्थरिअसंथारगो उउबद्धपीठफलगो भण्णति । ठविअपाहुडिअं भुंजति निक्खित्तभोई वा ठविअंभोई । घंटिकरगपटलगादिसु जो अवट्टिअं आणेउं भुंजति सो रइअभोई । अहवा इमो संखेवओ ओसण्णो भण्णति— सामायारिं वितहं ओसण्णो जं च पावई जत्थ । संसत्तो व अलंदो नडरूवी एलओ चेव' ।। (नि० भा०४३४९, व्य०सू० ८७८ ) सव्वं सामायारिं वितहं करिंतो ओसन्नो, जं वा मूलुत्तरगुणातिआरं जत्थ किरिआविसेसे पयट्टो पावइ तं अनिंदंतो अणालोअंतो पच्छित्तं अकरितो ओसण्णो भवति । अह दोसेहिं जुत्तो संसत्तो आकिण्णदोसो वा संसत्तो । पच्छद्धं । संसत्तो कहं ? अलंदमिव जहा गोभत्तकलंदयं अणेगदव्बनिअरं किमिमादीहिं वा संसत्तं तहा सोवि । अहवा-संसत्तो अणेगरूवी नटवत् एडकवत् । जहा नडो नडवसा अणेगाणि रूवाणि करेति । ऊरणगो वा हलिद्दरागेण रत्तो धोविडं पुणो गुलिगगेरुगादिरागेण रज्जते । एवं पुणो पुणोवि धोविउं अण्णाणेण रज्जति । एवं एलगादिबहुरूवी, एवं संसत्तोवि इमेण विहिणा बहुरूवी ।
पासत्थ अहाछंदे कुसील ओसन्नमेव संसत्ते । पिअधम्मो पिअधम्मे चेव इणमो उ संसत्तो' ।। (नि० भा०४३५०, व्य०सू० ८८०)
A. गुरुवचनमकुर्वन् पुनर्गुरुं प्रति वालयत इति । C. रचितकं नाम कांस्यपात्रादिषु पटादिषु वा यदशनादि देयबुद्ध्या वैविक्त्येन स्थापितं तद् B. स्थापनादोषदुष्टप्राभृतिकाभोजी । भुङ्क्ते इत्येवंशीलो रचितकभोजी । D. कैलन्द: पात्रविशेषः कुण्डु' इति भाषायाम् ।