________________
इ-जीयकप्पो
वट्टति । अइआरे वा न वज्जेइ । एवं सत्थो अच्छइ । तेन पासत्थो अन्यः पर्यायः । अन्यो व्याख्याप्रकारः ।
अहवा
पासोत्ति बंधणंति अ एगट्टं बंधहेतवो पासो । पासट्टिअ पासत्थो एसो अन्नोवि पज्जाओ' ।। (नि०भा० ४३४३, व्य०सू० ८४६, गु०वि० ३ / ६९ ) पासो वा बंधणो त्ति वा एगठ्ठे । एए पया दोवि एगट्टा । बंधस्स हेऊ अविरतिमादी ते पासा भण्णति । तेसु पासेसु ठिओ पासत्थो । सव्वपासत्थो गतो । इमो देसपासत्थो
सिज्जातर कुलनिस्सिअ ठवणाकुल पलोअणा अभिहडे अ । पुब्बिपच्छासंथुअ निअअग्गपिंडभोती अ पासंत्थो' ।। (नि० भा० ४३४४, व्य०सू० ८४७, गु०वि० ३ / ७२ ) सिज्जातरपिंड भुंजति । सड्डाइकुलनिस्साए विहरति । ठवणकुलाणि वा निक्कारणे पविसति । संखडिं पलोएति देहं वा पलोएइ आदंसादिसु वा । अभिहडं गिण्हइ भुंजति अ । सयणं पडुच्च मातापितादिअं पुवं संथवं करेति । पच्छा संथवं वा सासुससुरादिअं । दाणं वा पडुच्च अदिण्णे पुव्वसंथवो दिण्णे पच्छासंथवो, निअयं निच्चं निमंतणे निकाएति । जइ दिणे दिणे दाहिसि अग्गकुरो तं गिण्हइ भुंजइ अ । एवमादिएसु अववादपदेसु वट्टंतो देसपासत्थो भवति । अथ कुत्सितशीलः कुत्सितेषु शीलं करोतीति कुशीलः । तस्य चेदं स्वरूपम् - कोउअ भूतिकम्मं पसिणापसिणं निमित्तमाजीवी । कक्ककुरुसुमिणलक्खणमूलमंतविज्जोवजीवी कुसीलो उ' ।। (नि० भा० ४३४५, व्य०सू० ८७०, गु०वि० ३ / ८८ ) निंदुमादिआणं तिगचच्चरादिसु ण्हवणं करेति त्ति कोतुअं । रक्खनिमित्तं अभिमंतिअं भूतिं देति । अंगुट्टबाहुपसिणादि करेति । सुविण विज्जाए अक्खिअं अक्खमाणस्स पसिणापसिणं । तीतपडुप्पण्णमणागयनिमित्तोवजीवी । अहवा—आजीवी जातिकुलगणकम्मसिप्पे पंचविहे करेति । लोद्रादिकेन कल्केन जंघादि घसति । सरीरे सुस्सूसाकरणं कुरुर्कुआ बकुसभावं करेति त्ति वृत्तं भवति । सुभासुभसुमिणफलं अक्खति । इत्थिपुरिसाण मसतिलगादिलक्खणे सुभासुभे कति । विविधरोगपसमणे कंदमूले कहिंति । अहवा - गब्भादाणपरिसाडणे मूलकम्मं मंतविज्जाहिं वा जीवणं करेंतो कुसीलो भवति ।
अथावसन्नो बहुतरगुणापराधी । स च द्विधा - देशतः सर्वतश्च । तत्र देशतोऽयम्
आवासग सज्झाए पडिलेहा झाण भिक्खभत्तट्टे । काउस्सग्ग पडिक्कमणे कितिकम्मं चेव पडिलेहा' ।। (नि०भा० ४३४६)
आवासग ति । अस्य व्याख्या
आवासगं अनिअयं करेति हीणातिरित्तविवरीतं । गुरुवयणनियोगवलायमाणो इणमो उ ओसण्णो' ।। (नि० भा० ४३४७, व्य०सू० ८७५ )
A. अस्या गाथाया विवरणाय गु.वि. ३ / ७३ तः ३/८१ गाथा द्रष्टव्याः निकृतं पिण्डं गृह्यते तन्नित्यपिण्डमिति, दीयते तन्निमन्त्रितम् ।
। B. यत्तु दायकात् निमन्त्रणापुरस्सरं प्रतिदिवसं निकाचित्तं C. पादप्रक्षालनम् ।