________________
जइ - जीयकप्पो पिंडवत्थादि अकपिएण उग्गमादिसुद्धं आणिअं किं न भुंजइ ? अन्नाउँछं अडंतस्स पिवासखुहपरिस्समा बहुतरा दोसा, तम्हा सड्डादिसु कुलेसु चेव उग्गमादिसुद्धं धित्तव्वं । अन्नसंभोइओ पंचमहव्वय अट्ठारससीलंगसहस्सधारी तिगुत्तो पंचसमितो अ तेण सद्धिं किं न भुंजइ ? न य अन्नकिरिआ अन्नस्स संकमति । एवं चरणे उस्सुत्तं परूवेति करेति अ । इआणिं गतिदिटुंतमाहखित्तं गओ अ अडविं एगो संचिक्खई तहिं चेव । तित्थगरोवि अ पिअरो खित्तं तू भावतो सिद्धी' ।।
(नि०भा० ३४९९, व्य०सू० ८६२, गु०वि० ३/१११) इमं अहाछंदो दिद्रुतं परिकप्पेइ । तंजहा-एगो कुडुंबी । तस्स चउरो पुत्ता । तेण सवे सदेवा-गच्छह खित्ते । किसिवावारं करेह । तत्थेगो जहुत्तं खित्ते कम्मं करेति । बीओ निग्गंतुं अडवीए उज्जाणादिसु सीअलच्छायठितो अच्छइ । तइओ गिहा निग्गंतु गामे चेव देवकुलादिसु जूआदिपमत्तो चिट्ठति । चउत्थो गिहे चेव किंचि वायारं करितो चिट्ठति । अन्नया तेसिं पिता मतो । ताण जं पितिसंतिअं किंचि दव्वं खित्ते वा उप्पन्नं तं सवं समभागेण भवति । इआणिं दिटुंतोवसंहारो । पच्छद्धं । कुडुंबीसमा तित्थगरा । भावतो खित्तं सिद्धी । पढमपुत्तसमा मासकप्पविहारी उज्जमंता । बितिअपुत्तसमा नियतवासी । तइअपुत्तसमा पासत्था । चउत्थपुत्तसमा सावगधम्मट्टिता गिहिणो । पितिसंतिअं दव्वं नाणदंसणचरित्ता । जं च तुन्भे खित्तं पडुच्च दुक्करं किरिअकलावं करेह । तं सब्बं अम्ह निअतादिभावट्ठिआणं सुहेण चेव सामण्णं । एसो अहाच्छंदो । अह पासत्थोदुविहो खलु पासत्थो देसे सव्वे अ होइ नायबो । सब्बे तिन्नि विगप्पा देसे सिज्जायरकुलादी' ।।
(नि०भा० ४३४०, व्य०सू० ८४३) दुविहो पासत्थो देसे सब्बे अ । सबहा जोपासत्थो सो तिविहो । देसेण जोपासत्थो सो सिज्जायरपिंडभोइमादी अणेगविहो । पासत्थनिरुत्तं इमं सबदेसभेएणं भन्नति ।। दसणनाणचरित्ते तवे अ अत्ताहितो पवयणे अ। तेसिं पासविहारी पासत्थं तं विआणाहि' ।।
(नि०भा० ४३४१, व्य०सू० ८४४, गु०वि० ३/६७) दसणादिआ पसिद्धा । पवयणं चाउवन्नो समणसंघो । अत्ता आत्मा संधिपयोगेण आभियोगेण आहितो आरोपितः स्थापितः जेहिं साहूहिं उज्जुत्तविहारिण इत्यर्थः । तेसिं साधूणं पासविहारी जो सो एवंविधो पासत्थो पवयणं पडुच्च, जम्हा साहुसाहुणी-सावगसाविगासु एगपक्खेवि न निवडइ तम्हा पवयणं पइ तेसिं पासविहारी । अहवा दंसणादिसु अत्ता अहिओ जस्स सो अत्ताहितो दर्शनादीनां विराधक इत्यर्थः । जम्हा सो विराधको तम्हा तेसिं दसणादीणं पासविहारी पासत्थो । तिविधभेदो भण्णति । दंसणनाणचरित्ते सत्थो अच्छइ तहिं न उज्जमति । एएण उ पासत्थो एसो अन्नोवि पज्जाओ' ।।
(नि०भा० ४३४२, व्य०सू० ८४५, गु०वि० ३/६८) सत्थो अच्छइ त्ति । सुत्तपोरिसिं वा अत्थपोरिसिं वा न करेइ नोद्यमते । दंसणाइआरेसु वट्टइ । चारित्ते न
A. अगीतार्थेन ।
B. स्वस्थः ' अलसस्तिष्ठति । (गु०वि० ३/६८)