________________
जइ - जीयकप्पो चोलपट्टो कज्जति । किं कक्खडफासाहि उण्णदसिआहि खोमिआ चेव मिउफासा भवन्तु । जइ जीवदयत्थं पडिलेहणा कज्जति तो एगवत्थस्स उवरिं सव्वपडिलेहणा कज्जतु । तं वत्थं बाहिं सीतले पदेसे पडिलेहेज्जउ । एवं जीवदया भवति । दंतच्छिन्नमलित्तं हरिअठिअ पमज्जणा य णितस्स । अणुवाइ अणणुवाई परूवणाचरणगइसुं तु' ।।
(नि०भा०३४९४, व्य०सू० ८५७, गु०वि० ३/१०५) दंतेहिं नहा छित्तव्वा नहहरणं न घित्तव्वम् , अधिकरणसम्भवात् । पायमलित्तं धरेअब्बं लेवग्गहणे बहु आयसंजमविराहणा भवति । हरितोवरिट्ठिअं डगलादि घित्तव्बम् , ते जीवा भाराक्रान्ता आसासिआ भवंति, अण्णहा अदयालुत्तं भवति । जहा निंतो जीवदयत्थं पमज्जइ जावच्छन्नं, तहा परतोवि पमज्जउ जीवदयत्थमेव न दोसो । इत्थ किंचि अणुवादि जहा पडिलेहणि मुहपत्ती । अहवा पडिलेहणा पुत्ते । किंचि अणणुवादी जहा पट्टे अपडलाइं चोलेति, छप्पदिअंडओदरसम्भवात् । अहवा सब्बे पदा अगीतस्स अणुवादी अ प्रतिभान्ति । गीतार्थस्य अननुपाति अनभिहितत्वात् सदोषत्वाच्च । एसा परूवणा भणिआ । इआणिं चरणगतीसु भन्नति । तत्थ चरणेसागारिआदि पलिअंक निसिज्जा सेवणा य गिहिमत्ते । निग्गंथिचिट्ठणादी पडिसेहो मासकप्पस्स' ।।
___(नि०भा० ३४९५, व्य०सू० ८५८, गु०वि० ३/१०७) सिज्जातरपिंडो उग्गमादिसुद्धो भुत्तव्यो, आदिग्गहणातो रायपिण्डोविन दोषः । नवे पलिअंके मंकुणादिजीवविरहिते सोअबं न दोसो । गिहिनिसिज्जाए को दोसो ? अवि अ साहू तत्थ निसण्णो धम्म कहिज्जा । ते अ दुविहं धम्म पडिवज्जिज्जा । गिहिधम्म साहुधम्मं च । एवं बहुतमो गुणो गिहिनिसिज्जाए । गिहिमत्तसेवणे को दोसो ? अवि अ उड्डाहपच्छादणं कयं भवति । निग्गंथीणं उवस्सए दोसविमुक्को कुसलचित्तो चिट्ठणादिपदे किं न करेति ? अह तत्थ ठिअस्स अकुसलचित्तसंभवो भवे अन्नत्थवि अकुसलचित्तस्स दोसो भवत्येव । जत्थ न दोसो तत्थ मासाहिअंपि वसतु, जत्थ दोसो तत्थ ऊणेवि मासे गच्छउ । एवं मासकप्पेण न किंचि पओअणं । एवं चरणे परूवणं करेति । किश्चान्यत्धारे वेरज्जे वा पढमसमोसर्राण तह य नियते उ । सुण्णे अकप्पिते वा अन्नाउंछे अ संभोगे' ।।
(गु०वि० ३/१०८, नि०भा० ३४९८, व्य० सू० ८५९) चरणं चारः । विगतरायं वेरजं जं भणिअं-णो कप्पति निग्गंथाणं वेरज्जविरुद्धरज्जंसि सज्जं गमणं सज्जं आगमणं । तदयुक्तम्, कम्हा ? जम्हा परिसहोवसग्गा सोढव्वा । अवि अ पव्वयंतेण चेव अप्पा परिचत्तो । पढमसमोसरणंसि उग्गमादिसुद्धं वत्थपत्तं किं न धिप्पति ? को दोसो ? निम्ममस्स नियतावासे को दोसो ? अवि अ विहरताणं सीउण्हपरिसहाइया य दोसा । निप्पच्चवाए सुन्ना वसही किं न कज्जइ ? को दोसो ?