________________
जइ - जीयकप्पो धावणडेवणसंहरिसगमणकिड्डाकुहावणाईसु ।
उकिट्टिगीअछेलिअ-जीवरु आईसु चउगुरुगा ।। २२१।।
व्याख्या–धावनमतिवेगेन गमनम् । डेपनं वरण्डाद्युल्लङ्घनम् । सङ्घर्षणगमनम् आवयोः कः शीघ्रगतिरिति स्पर्द्धया गमनं समश्रेणिस्थितस्य वा यानं क्रीडा सारिचतुरङ्गद्यूताद्या । कुहावण' त्ति । कुहना विस्मयकारिणी दम्भक्रिया इन्द्रजालकगोलकखेलनाद्या, आदिशब्दात् समस्याप्रहेलिकादयो गृह्यन्ते । उत्कृष्टिः बूत्कारपूर्वकः कलकलः । गीतं प्रतीतं छेलितं सेण्टितं तस्करसञ्ज्ञा । जीवरुतं मयूरमार्जारशुकसारसादिला (ल?)पितम् । आदिशब्दादजीवरुतं अरघट्टशकटपादुकादिशब्दरूपम् । एतेषु सर्वेषु शुद्धिकृच्चतुर्गुरुकम् ।। २२१ । । तथा— अहछंद अभुट्ठजलिकरणे चउगुरुगलहुग पासत्थे ।
थीमेहुण संकाए चउगुरु निस्संकिए मूलं ।। २२२।। व्याख्या - इह छन्दोऽभिप्रायः, ततो यथाऽस्याभिप्रेतं स्यात्तथा प्रज्ञापयन् यथाछन्दो भवति । तस्य चेदं स्वरूपम् -
सुत्तमणुवदि सच्छंदविगप्पिअं अणणुवाई | परतत्तिपवत्तो तिंतिणे अ इणमो अहाछंदो' ।। (नि० भा० ३४९२, व्य०सू० ८५२, गु०वि० ३ / १०० ) उस्सुत्तं णाम सुत्तादवेअं । अणुवदिट्ठ नाम जं नो आयरिअपरंपरागयं मुक्तव्याकरणवत् । सीसो पुच्छइ-किमण्णं सो परूवेति ? आचार्य आह - सच्छंदविगप्पिअं स्वेन छन्देन विकल्पितं स्वच्छन्दविकल्पितं । तं च अणुपात न क्वचित् सूत्रे अर्थे उभये वा अनुपाती भवति ईदृशं प्ररूपयति । किञ्च - परो गृहस्थः तस्य कृताकृतव्यापारवाहकः परापवादभाषी वा स्त्रीकथादिप्रवृत्तो वा परतप्तिप्रवृत्तः । तिंतिणो दव्वे भावे अ । दब्बे तुंबुरुगादिकट्टं अगणिपक्खित्तं तिणितिणेति । भावे तिंतिणो आहारोवहिसिज्जाओ इट्टाओ अलभमाणे सोअति जूरति तप्पति । एवं दिवसंपि तिडितिडिंतो अच्छति । इमा अहाछन्दे प्रतिपत्तयः । सो अ अहाछंदो तिहा उस्सुतं दंसेति । परूवण - चरण - गईसुं । तत्थ परूवणे इमम् -
घडिलेहणमुहपत्ती रयहरणनिसिज्ज पायमत्तए पट्टे । पडलाई चोल उण्णा दसिआ पडिलेहणा पोत्तं ' ।। (नि० भा० ३४९३, व्य०सू० ८५५, गु०वि० ३ / १०४) पायपडिलेहणि-मुहपोत्तिआणं एगतरं भवतु । जती सकायपमज्जणा भायणपमज्जणा य एआए चेव कज्जि न विरोहो । अप्पोवगरणया य भवति । तम्हा सच्चेव पडिलेहणिआ सच्चेव मुहपोत्तिआ कज्जतु । रयहरणपट्टगो चेव बाहिरनिसज्जकज्जं करोति किं निसज्जागहणं कज्जति ? एक्कं चेव पायं पडिग्गहं भवतु किं मत्तयगहणं कज्जति ? पडिग्गहेणं चिअ मत्तयकज्जं कज्जति । भणिअं च तरुणो एगं पायं गिहिज्जा । पट्टेत्ति । उत्तरपट्टो सो राओ अत्थुरणं कज्जति, भिक्खग्गहणकाले तं चैव पडलं कज्जति । अहवा रातो उत्तरपट्टो दिवा चेव A. अव्यक्त ध्वनिविशेषः (तस्करसञ्ज्ञा) भाषायां 'सीसोटी' ति । B. व्याकरणनियमरहित भाषणवद् । C. भाषायां 'टिंबरु वृक्ष' इति ।