Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 159
________________ इ-जीयकप्पो वट्टति । अइआरे वा न वज्जेइ । एवं सत्थो अच्छइ । तेन पासत्थो अन्यः पर्यायः । अन्यो व्याख्याप्रकारः । अहवा पासोत्ति बंधणंति अ एगट्टं बंधहेतवो पासो । पासट्टिअ पासत्थो एसो अन्नोवि पज्जाओ' ।। (नि०भा० ४३४३, व्य०सू० ८४६, गु०वि० ३ / ६९ ) पासो वा बंधणो त्ति वा एगठ्ठे । एए पया दोवि एगट्टा । बंधस्स हेऊ अविरतिमादी ते पासा भण्णति । तेसु पासेसु ठिओ पासत्थो । सव्वपासत्थो गतो । इमो देसपासत्थो सिज्जातर कुलनिस्सिअ ठवणाकुल पलोअणा अभिहडे अ । पुब्बिपच्छासंथुअ निअअग्गपिंडभोती अ पासंत्थो' ।। (नि० भा० ४३४४, व्य०सू० ८४७, गु०वि० ३ / ७२ ) सिज्जातरपिंड भुंजति । सड्डाइकुलनिस्साए विहरति । ठवणकुलाणि वा निक्कारणे पविसति । संखडिं पलोएति देहं वा पलोएइ आदंसादिसु वा । अभिहडं गिण्हइ भुंजति अ । सयणं पडुच्च मातापितादिअं पुवं संथवं करेति । पच्छा संथवं वा सासुससुरादिअं । दाणं वा पडुच्च अदिण्णे पुव्वसंथवो दिण्णे पच्छासंथवो, निअयं निच्चं निमंतणे निकाएति । जइ दिणे दिणे दाहिसि अग्गकुरो तं गिण्हइ भुंजइ अ । एवमादिएसु अववादपदेसु वट्टंतो देसपासत्थो भवति । अथ कुत्सितशीलः कुत्सितेषु शीलं करोतीति कुशीलः । तस्य चेदं स्वरूपम् - कोउअ भूतिकम्मं पसिणापसिणं निमित्तमाजीवी । कक्ककुरुसुमिणलक्खणमूलमंतविज्जोवजीवी कुसीलो उ' ।। (नि० भा० ४३४५, व्य०सू० ८७०, गु०वि० ३ / ८८ ) निंदुमादिआणं तिगचच्चरादिसु ण्हवणं करेति त्ति कोतुअं । रक्खनिमित्तं अभिमंतिअं भूतिं देति । अंगुट्टबाहुपसिणादि करेति । सुविण विज्जाए अक्खिअं अक्खमाणस्स पसिणापसिणं । तीतपडुप्पण्णमणागयनिमित्तोवजीवी । अहवा—आजीवी जातिकुलगणकम्मसिप्पे पंचविहे करेति । लोद्रादिकेन कल्केन जंघादि घसति । सरीरे सुस्सूसाकरणं कुरुर्कुआ बकुसभावं करेति त्ति वृत्तं भवति । सुभासुभसुमिणफलं अक्खति । इत्थिपुरिसाण मसतिलगादिलक्खणे सुभासुभे कति । विविधरोगपसमणे कंदमूले कहिंति । अहवा - गब्भादाणपरिसाडणे मूलकम्मं मंतविज्जाहिं वा जीवणं करेंतो कुसीलो भवति । अथावसन्नो बहुतरगुणापराधी । स च द्विधा - देशतः सर्वतश्च । तत्र देशतोऽयम् आवासग सज्झाए पडिलेहा झाण भिक्खभत्तट्टे । काउस्सग्ग पडिक्कमणे कितिकम्मं चेव पडिलेहा' ।। (नि०भा० ४३४६) आवासग ति । अस्य व्याख्या आवासगं अनिअयं करेति हीणातिरित्तविवरीतं । गुरुवयणनियोगवलायमाणो इणमो उ ओसण्णो' ।। (नि० भा० ४३४७, व्य०सू० ८७५ ) A. अस्या गाथाया विवरणाय गु.वि. ३ / ७३ तः ३/८१ गाथा द्रष्टव्याः निकृतं पिण्डं गृह्यते तन्नित्यपिण्डमिति, दीयते तन्निमन्त्रितम् । । B. यत्तु दायकात् निमन्त्रणापुरस्सरं प्रतिदिवसं निकाचित्तं C. पादप्रक्षालनम् ।

Loading...

Page Navigation
1 ... 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226