Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो पिंडवत्थादि अकपिएण उग्गमादिसुद्धं आणिअं किं न भुंजइ ? अन्नाउँछं अडंतस्स पिवासखुहपरिस्समा बहुतरा दोसा, तम्हा सड्डादिसु कुलेसु चेव उग्गमादिसुद्धं धित्तव्वं । अन्नसंभोइओ पंचमहव्वय अट्ठारससीलंगसहस्सधारी तिगुत्तो पंचसमितो अ तेण सद्धिं किं न भुंजइ ? न य अन्नकिरिआ अन्नस्स संकमति । एवं चरणे उस्सुत्तं परूवेति करेति अ । इआणिं गतिदिटुंतमाहखित्तं गओ अ अडविं एगो संचिक्खई तहिं चेव । तित्थगरोवि अ पिअरो खित्तं तू भावतो सिद्धी' ।।
(नि०भा० ३४९९, व्य०सू० ८६२, गु०वि० ३/१११) इमं अहाछंदो दिद्रुतं परिकप्पेइ । तंजहा-एगो कुडुंबी । तस्स चउरो पुत्ता । तेण सवे सदेवा-गच्छह खित्ते । किसिवावारं करेह । तत्थेगो जहुत्तं खित्ते कम्मं करेति । बीओ निग्गंतुं अडवीए उज्जाणादिसु सीअलच्छायठितो अच्छइ । तइओ गिहा निग्गंतु गामे चेव देवकुलादिसु जूआदिपमत्तो चिट्ठति । चउत्थो गिहे चेव किंचि वायारं करितो चिट्ठति । अन्नया तेसिं पिता मतो । ताण जं पितिसंतिअं किंचि दव्वं खित्ते वा उप्पन्नं तं सवं समभागेण भवति । इआणिं दिटुंतोवसंहारो । पच्छद्धं । कुडुंबीसमा तित्थगरा । भावतो खित्तं सिद्धी । पढमपुत्तसमा मासकप्पविहारी उज्जमंता । बितिअपुत्तसमा नियतवासी । तइअपुत्तसमा पासत्था । चउत्थपुत्तसमा सावगधम्मट्टिता गिहिणो । पितिसंतिअं दव्वं नाणदंसणचरित्ता । जं च तुन्भे खित्तं पडुच्च दुक्करं किरिअकलावं करेह । तं सब्बं अम्ह निअतादिभावट्ठिआणं सुहेण चेव सामण्णं । एसो अहाच्छंदो । अह पासत्थोदुविहो खलु पासत्थो देसे सव्वे अ होइ नायबो । सब्बे तिन्नि विगप्पा देसे सिज्जायरकुलादी' ।।
(नि०भा० ४३४०, व्य०सू० ८४३) दुविहो पासत्थो देसे सब्बे अ । सबहा जोपासत्थो सो तिविहो । देसेण जोपासत्थो सो सिज्जायरपिंडभोइमादी अणेगविहो । पासत्थनिरुत्तं इमं सबदेसभेएणं भन्नति ।। दसणनाणचरित्ते तवे अ अत्ताहितो पवयणे अ। तेसिं पासविहारी पासत्थं तं विआणाहि' ।।
(नि०भा० ४३४१, व्य०सू० ८४४, गु०वि० ३/६७) दसणादिआ पसिद्धा । पवयणं चाउवन्नो समणसंघो । अत्ता आत्मा संधिपयोगेण आभियोगेण आहितो आरोपितः स्थापितः जेहिं साहूहिं उज्जुत्तविहारिण इत्यर्थः । तेसिं साधूणं पासविहारी जो सो एवंविधो पासत्थो पवयणं पडुच्च, जम्हा साहुसाहुणी-सावगसाविगासु एगपक्खेवि न निवडइ तम्हा पवयणं पइ तेसिं पासविहारी । अहवा दंसणादिसु अत्ता अहिओ जस्स सो अत्ताहितो दर्शनादीनां विराधक इत्यर्थः । जम्हा सो विराधको तम्हा तेसिं दसणादीणं पासविहारी पासत्थो । तिविधभेदो भण्णति । दंसणनाणचरित्ते सत्थो अच्छइ तहिं न उज्जमति । एएण उ पासत्थो एसो अन्नोवि पज्जाओ' ।।
(नि०भा० ४३४२, व्य०सू० ८४५, गु०वि० ३/६८) सत्थो अच्छइ त्ति । सुत्तपोरिसिं वा अत्थपोरिसिं वा न करेइ नोद्यमते । दंसणाइआरेसु वट्टइ । चारित्ते न
A. अगीतार्थेन ।
B. स्वस्थः ' अलसस्तिष्ठति । (गु०वि० ३/६८)

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226