Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 156
________________ जइ - जीयकप्पो धावणडेवणसंहरिसगमणकिड्डाकुहावणाईसु । उकिट्टिगीअछेलिअ-जीवरु आईसु चउगुरुगा ।। २२१।। व्याख्या–धावनमतिवेगेन गमनम् । डेपनं वरण्डाद्युल्लङ्घनम् । सङ्घर्षणगमनम् आवयोः कः शीघ्रगतिरिति स्पर्द्धया गमनं समश्रेणिस्थितस्य वा यानं क्रीडा सारिचतुरङ्गद्यूताद्या । कुहावण' त्ति । कुहना विस्मयकारिणी दम्भक्रिया इन्द्रजालकगोलकखेलनाद्या, आदिशब्दात् समस्याप्रहेलिकादयो गृह्यन्ते । उत्कृष्टिः बूत्कारपूर्वकः कलकलः । गीतं प्रतीतं छेलितं सेण्टितं तस्करसञ्ज्ञा । जीवरुतं मयूरमार्जारशुकसारसादिला (ल?)पितम् । आदिशब्दादजीवरुतं अरघट्टशकटपादुकादिशब्दरूपम् । एतेषु सर्वेषु शुद्धिकृच्चतुर्गुरुकम् ।। २२१ । । तथा— अहछंद अभुट्ठजलिकरणे चउगुरुगलहुग पासत्थे । थीमेहुण संकाए चउगुरु निस्संकिए मूलं ।। २२२।। व्याख्या - इह छन्दोऽभिप्रायः, ततो यथाऽस्याभिप्रेतं स्यात्तथा प्रज्ञापयन् यथाछन्दो भवति । तस्य चेदं स्वरूपम् - सुत्तमणुवदि सच्छंदविगप्पिअं अणणुवाई | परतत्तिपवत्तो तिंतिणे अ इणमो अहाछंदो' ।। (नि० भा० ३४९२, व्य०सू० ८५२, गु०वि० ३ / १०० ) उस्सुत्तं णाम सुत्तादवेअं । अणुवदिट्ठ नाम जं नो आयरिअपरंपरागयं मुक्तव्याकरणवत् । सीसो पुच्छइ-किमण्णं सो परूवेति ? आचार्य आह - सच्छंदविगप्पिअं स्वेन छन्देन विकल्पितं स्वच्छन्दविकल्पितं । तं च अणुपात न क्वचित् सूत्रे अर्थे उभये वा अनुपाती भवति ईदृशं प्ररूपयति । किञ्च - परो गृहस्थः तस्य कृताकृतव्यापारवाहकः परापवादभाषी वा स्त्रीकथादिप्रवृत्तो वा परतप्तिप्रवृत्तः । तिंतिणो दव्वे भावे अ । दब्बे तुंबुरुगादिकट्टं अगणिपक्खित्तं तिणितिणेति । भावे तिंतिणो आहारोवहिसिज्जाओ इट्टाओ अलभमाणे सोअति जूरति तप्पति । एवं दिवसंपि तिडितिडिंतो अच्छति । इमा अहाछन्दे प्रतिपत्तयः । सो अ अहाछंदो तिहा उस्सुतं दंसेति । परूवण - चरण - गईसुं । तत्थ परूवणे इमम् - घडिलेहणमुहपत्ती रयहरणनिसिज्ज पायमत्तए पट्टे । पडलाई चोल उण्णा दसिआ पडिलेहणा पोत्तं ' ।। (नि० भा० ३४९३, व्य०सू० ८५५, गु०वि० ३ / १०४) पायपडिलेहणि-मुहपोत्तिआणं एगतरं भवतु । जती सकायपमज्जणा भायणपमज्जणा य एआए चेव कज्जि न विरोहो । अप्पोवगरणया य भवति । तम्हा सच्चेव पडिलेहणिआ सच्चेव मुहपोत्तिआ कज्जतु । रयहरणपट्टगो चेव बाहिरनिसज्जकज्जं करोति किं निसज्जागहणं कज्जति ? एक्कं चेव पायं पडिग्गहं भवतु किं मत्तयगहणं कज्जति ? पडिग्गहेणं चिअ मत्तयकज्जं कज्जति । भणिअं च तरुणो एगं पायं गिहिज्जा । पट्टेत्ति । उत्तरपट्टो सो राओ अत्थुरणं कज्जति, भिक्खग्गहणकाले तं चैव पडलं कज्जति । अहवा रातो उत्तरपट्टो दिवा चेव A. अव्यक्त ध्वनिविशेषः (तस्करसञ्ज्ञा) भाषायां 'सीसोटी' ति । B. व्याकरणनियमरहित भाषणवद् । C. भाषायां 'टिंबरु वृक्ष' इति ।

Loading...

Page Navigation
1 ... 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226