Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो एगेण कयमकज्जं करेइ तप्पच्चया पुणो अन्नो । सायाबहुलपरंपरखुच्छेदो संजमतवाणं' ।।
(बृ०क० ९२८, नि०भा० ४७८७, पंचव० ५९१) एकेन केनचिदाचार्यादिना किमप्यकार्यं प्रमादस्थानं कृतं प्रतिसेवितं ततोऽन्योऽपि तत् प्रत्ययादेष आचार्यादिः श्रुतधरोऽप्येवं करोति, नूनं नास्त्यत्र दोष इति तदेवाकार्यं करोति । ततोऽपरोऽपि तथैव करोति तदन्योऽपि तथैवेत्येवं सातबहुलानां सातगौरवप्रतिबद्धानां प्राणिनां परम्परया प्रमादस्थानमासेवमानानां संयमतपसोळवच्छेदः प्राप्नोति । यद्धि संयमस्थानं तपःस्थानं वा पूर्वाऽऽचार्येण सातगौरवगृध्नुतया वर्जितं तत् पाश्चात्यैरदृष्टमिति कृत्वा व्यवच्छिन्नमेव । अथ विराधना, सा च द्विधा-आत्मविषया संयमविषया च । तत्राऽऽत्मविराधना जिह्वालोलुपतया बहुप्रलम्बभक्षणे विसूचिकादिभिः । तस्यां च गुरुकाश्चत्वारो भवन्ति । संयम पञ्चमहाव्रतषड्विधजीवनिकायरक्षणात्मकः तस्मिन् या विराधना तस्यां व्रतकायनिष्पन्नं प्रायश्चित्तं भवति । अयमर्थः- यत् पूर्वं व्रतषट्कविराधनाविषयं षड्विधजीवनिकायविराधनाविषयं च प्रायश्चित्तं प्रतिपादितं तदत्र संयमविराधनायामवगन्तव्यमिति । संयमविराधना चात्रेत्थं भवति । प्रलम्बानि गृह्णानो वनस्पतिकायान् न परित्यजति, तं चापरित्यजन् शेषानपि कायानसौ भावतः न परित्यजति, तदपरित्यागे च प्रथमव्रतपरित्यागः । प्रथमव्रतपरित्यागे च शेषव्रतपरित्यागोऽप्युपजायते । यद्वा-विरतिलक्षणं चारित्रं भणितं तच्च लक्षणं प्रलम्बानि गृह्णतो न स्यात् । लक्षणाभावे च चारित्रमपि न भवेत् । प्रलम्बग्रहणाच्च साधोर्जीवेषु समता न विद्यते, समताया अभावाच्च सम्यक्त्वमपि नास्ति तस्यापि सामायिकभेदतया समतारूपत्वात् । तथा ज्ञानोपदेशे क्रियाद्वारेणावर्त्तमानोऽसौ ज्ञान्यपि अज्ञानी मन्तव्यः । एवमन्यत्राऽप्याज्ञाभङ्गादिष्विदं प्रायश्चित्तं ज्ञातव्यमिति पिण्डविषयं प्रायश्चित्तं प्रपञ्चितम् ।।१७५ ।। अथ वसतिमधिकृत्य प्रायश्चित्तमाचिख्यासुर्मूलोत्तरगुणदुष्टवसतिस्वरूपमाह
पिट्ठीवंसो दो धारणा य चत्तारि मूलवेलीओ। मूलगुणेहिं असुद्धा एसा आहागडा वसही ।।१७६ ।।
(बृ०क० ५८२, नि०भा० २०४६) व्याख्या-उपरितनस्तिर्यपाती पृष्ठिवंशः । द्वौ मूलधारणौ ययोरुपरि पृष्ठिवंशः तिर्यग्निपात्यते । चतस्रश्च मूलवेलय उभयोर्धारणयोरुभयतो द्विद्विवेलिसम्भवात् । एते वसतेः सप्त मूलभेदा एतैर्मूलगुणैः सप्तभिरशुद्धा या एषा वसतिः आधाकृता भवति साधूनाधाय सम्प्रधार्य कृता आधाकृता। पृषोदरादित्वादिष्टरूपनिष्पत्तेः।।१७६।।
वंसगकडणुक्कंबणछायणलेवणदुवारभूमी अ। सपरिकम्मा वसही एसा मूलुत्तरगुणेहिं ।।१७७।।
(बृ०क० ५८३, नि०भा० २०४७)

Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226