Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो व्याख्या-कालातिक्रान्तायां वसतौ तिष्ठतो लघुको मासो भवति ऋतुबद्धे काले कालातिक्रान्तं तिष्ठतो मासलघु । वर्षाकाले चत्वारो लघवो भवन्तीत्यर्थः । उपस्थानादिषु चतसृषु उपस्थानायामभिक्रान्तायामनभिक्रान्तायां वायां चेत्यर्थः, तिष्ठतः प्रत्येकं चत्वारो लघुकाः । तथा महावादिषु तिसृषु महावायां सावद्यायां महासावद्यायां चेत्यर्थः, प्रत्येकं चत्वारो गुरवः । परं तपःकालविशेषितास्तद्यथा-महावायां चत्वारो गुरुकास्तपोलघवः । सावद्यायां तपोगुरवः । महासावद्यायां तपसा कालेन च गुरवः । अल्पक्रियायां तु वसतौ तिष्ठन् शुद्धः । प्रायश्चित्तभाग न भवतीत्यर्थः । आसां च नवानां शय्यानां मध्ये पूर्वस्याः पूर्वस्या अनुज्ञा वेदितव्या । किमुक्तं भवति-नवानां शय्यानां मध्ये या पूर्वाऽल्पक्रिया सा तावत् प्रथममनुज्ञाता, लेशतोऽपि सावद्याभावात् । तस्या अभावे शेषाणां मध्ये कालातिक्रान्ता या पूर्वा सा अनुज्ञाता । अल्पक्रियाया अलाभे सा आश्रयणीयेति भावः । तस्या अप्यलाभे शेषाणां पूर्वा उपस्थाना सा अनुज्ञाता । एवं या या पूर्वा सा सा अनुज्ञाता, तावद्वक्तव्या यावत् सावद्या महासावद्यायाः पूर्वा सा अनुज्ञाता । एवं पूर्वस्याः पूर्वस्या अलाभे उत्तरस्या उत्तरस्या अनुज्ञा वेदितव्या ।।१८७।। अथ विशेषतः सजलवसतिविषयं प्रायश्चित्तमाह
सिअउसिणोदगफासुअअफासु चउभंगि सदगसिज्जाए।
ठतस्स पढमतइए लहुगो लहुगा बिअचउत्थे ।।१८८।। व्याख्या-शीतमुष्णं चोदकं प्रासुकमप्रासुकं च । अत्र चतुर्भङ्गी भवति । तद्यथा-शीतोदकं प्रासुकम्, शीतोदकमप्रासुकम्, उष्णोदकं प्रासुकम्, उष्णोदकमप्रासुकम् । तत्र प्रथमभङ्गे उष्णोदकमेव शीतीभूतं तन्दुलधावनादिकं वा, द्वितीयभङ्गे शीतोदकमेव स्वभावस्थम्, तृतीयभङ्गे उष्णोदकमुवृत्तत्रिदण्डम् , चतुर्थभङ्गे तापोदकादिकं मन्तव्यम् । एवं चतुर्विधोदकेन सहिता या शय्या तस्यां तिष्ठतः साधोः प्रथमे तृतीये च भङ्गे लघुको मासो भवति । द्वितीय-चतुर्थे पुनर्लघुकाश्चत्वारो भवन्ति । एवं गुडमोदकशष्कुलिकाक्षीरदधिनवनीतसर्पिस्तैललपनश्रीशिखरिणीप्रभृतिविविधाहारप्रतिबद्धवसतौ तिष्ठतश्चतुर्लघवो भवन्ति ।।१८८।। अथापरवसत्यलाभे आधाकर्मिकस्त्रीसंसक्तवसत्योर्मध्ये कस्यां वस्तव्यमिति विचारं दर्शयति
एगा कम्मिअ वसही थीसंसत्ता इअरा दुसुवि गुरुगा ।
कारणि कम्मिअवसहीइ वसणमुचिअं न इअरीए ।।१८९।। व्याख्या-एका वसतिः कार्मिकी आधाकर्मदोषदुष्टा मूलगुणैरशुद्धेत्यर्थः । इतरा द्वितीया पुनर्मूलगुणैः शुद्धा परं स्त्रीसंसक्ता स्त्रीप्रतिबद्धा द्वयोरपि वसत्योः स्थितौ चत्वारो गुरुगा इति प्रायश्चित्तं समानमेव । तथापि तयोर्मध्ये कार्मिकवसतौ कारणे अपरनिर्दोषवसत्यलाभादिके पुष्टालम्बने वसनमवस्थानमुचितम्, न पुनरितरस्याम्, स्त्रीसंसक्तवसतौ ।। १८९।। कुतः ? इत्याहुः
जं एगकम्मदोसो कम्मिअवसहिवसणे गुरुस्सेव । इअरीए सव्वेसिं भुत्ताभुत्ताणं बहु दोसा ।।१९०।।

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226