Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जई - जीयकप्पो
त्रिषु भङ्गेषु गुरुका गुरुका लघुकाश्च तपःकालाभ्यां विशेषिताः प्रायश्चित्तम् । तद्यथा – प्रथमे भङ्गे चत्वारो गुरवः तपसा कालेन च गुरवः । द्वितीयेऽपि चतुर्गुरुकास्तपसा गुरवः कालेन लघवः । तृतीये चत्वारो लघुकाः कालेन गुरवस्तपसा लघवः । चरमः चतुर्थो भङ्गो द्वयोरपि मूलोत्तरगुणयोः स्वार्थत्वात् शुद्धो निर्दोषः ।।१९२।। पुनर्वस्त्रविषयमेव प्रायश्चित्तमाह—
लहुग समणट्टधोए वत्थेणत्तट्ठिए अ पक्खित्ते ।
निक्खित्तु छिन्नकालं सुज्झइ अवहीसमत्तिदिणे ।।१९३।।
व्याख्या - श्रमणानां संयतानामर्थाय यद्वस्त्रं धौतं प्रक्षालितं तस्मिन् गृहीते लघुकाश्चत्वारा भवन्ति । ऋणार्त्तस्य यद्वस्त्रं स्थितं स्यात् तस्मिँश्च वस्त्रे गृहीते चतुर्लघुकाः, अथवा अनात्मस्थिते परगृहे स्थापिते एवं रूपे प्रक्षिप्ते प्रक्षेपकदोषदुष्टे वस्त्रे गृहीते चतुर्लघुकाः । गत्तट्ठिए' इति पदस्यार्थोऽन्यथाप्यभ्यूह्यः । ननु प्रक्षेपकदोषः कथं स्यात् ? उच्यते—ये श्रमणश्रमणीजना लिङ्गमात्रधारिणस्ते उद्गमादिभिर्दोषैरशुद्धानि वस्त्राणि गृह्णन्ति स्वयमेव वा तन्तुवायैर्वाययन्ति, लिङ्गतः प्रवचनतोऽपि साधर्मिकाश्च ते इति तेषां वस्त्राण्यकल्पनीयानीति हेतोः साधवो न गृह्णन्ति । ततस्ते लिङ्गस्थाः संविग्नबहुमानिनः सन्तो वस्त्राण्यन्यत्र यथाभद्रककुलादौ प्रक्षिपेयुः । यदि साधवो वस्त्राणि गवेषयेयुस्तदा प्रदद्ध्वमितिकृत्वा । तथा श्रावकाः श्राविकाः साधुस्वजना वा अस्मद्गृहे उद्गमदोषाशङ्कया साधवो न गृह्णीयु' रित्यन्यत्र स्थापयेयुः । तथा ऋद्धिमतः श्रेष्ठिसार्थवाहादेगृहे यतस्ततः प्रवेशो न लभ्यते, तस्य च पत्नी श्राविका सा भक्तिवशादन्यत्र प्रक्षिपेद् वस्त्राणि । यद्वा-ऋद्धिमान् पाखण्डिनां श्रमणानां वा पुण्यार्थं वस्त्राणि दद्यात् । तत्र साधवो निमन्त्रिता अप्युद्गमाशङ्कातो न गृह्णन्ति, तेन सोऽपि दानश्रद्धालुस्तथैवान्यत्र प्रक्षिपेत् । एवं मामकस्यापि प्रान्तत्वेनेर्ष्यालुत्वेन वा कस्यापि स्वगृहे प्रवेशं न ददात्येवं लक्षणस्य भार्या श्राद्धिका भक्तिभरप्रेरिता सती तथैवाऽन्यस्मिन् गृहे स्थापयेत् । राजपिण्डविवर्जिनः साधवो राजसत्कवस्त्राणि नाददीरन्, ततो राजाऽपि दानश्रद्धालुतयाऽन्यत्र प्रक्षिपेत् । स्तेनस्यापि वस्त्रं साधवो न गृणन्ति, ततः सोऽपि संयतभद्रको मदीयं न स्वीकुर्वन्ति इत्यन्यत्र प्रक्षिपेत् । एवं साधूनामर्थाय यदन्यत्र वस्त्राणां प्रक्षेपणं स प्रक्षेपकदोषः । यत् पुनः प्रथमं स्वार्थं निक्षिप्य पश्चात् साधूनामनुज्ञायते स निक्षेपकः । स च कालेन छिन्नो वा स्यादछिन्नो वा । छिन्नो नाम निर्द्धारितः । यदि वयं देशान्तरगताः सन्तः एतावतः कालादर्वाक् न प्रत्यागच्छामस्ततो युष्माभिरमूनि वस्त्राणि श्रमणेभ्यः प्रदातव्यानीति । अच्छिन्नः पुनः प्रतिनियतकालविवक्षारहितः । तत्र यन्निक्षिप्तं निक्षेपके स्थापितं वस्त्रं छिन्नकालं प्रतिनियतकालावधिकं कृतं स्यात् तदवधिसमाप्तिदिने यस्मिन् दिनेऽवधिः पूर्णो भवति तस्मिन् दिने शुद्ध्यति कल्पते, न परतः स्थापनादोषसद्भावात् । अच्छिन्ने पुनर्यदा प्रयच्छन्ति तदा कल्पते ।।१९३।। अथाञ्जनादिदूषितमध्यमादिभागवस्त्रग्रहणविषयं प्रायश्चित्तं शेषदोषातिदेशं चाह

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226