Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो पीठ निसिज्जा दंडगपमज्जणं घट्टडगलपिप्पलगा । सूई नहहरणी दंतकन्नसोहणदुग जहन्नो' ।।
(नि०भा० १४१३, बृ०क० ४०९६) पीठं काष्ठमयासनम्, निषीदन्त्वस्यामिति निषया पादप्रोञ्छनम् । दण्डकप्रमार्जनं येन वसतिः प्रमाय॑ते । घट्टका लिप्तपात्रघर्षणोपलाः । डगल' त्ति, लेष्टवो यैरपानं निर्लेप्यते । पिप्पलकः क्षुरप्रः, सूची यया सीव्यते, नखहरणी, दन्तशोधनं सिक्थाऽपनयनसिलाका कर्णशोधनं चेति जघन्यः । वासत्ताणाईओ मज्झिमगो वासत्ता(ता?)ण पंच इमे । वाले सुत्ते सूई कुडसीसगच्छत्तए चेव' ।। सहिअं दुन्नि अ ओहोवहिमि वाले अ सुत्तिए चेव । सेस तिअ वासताणा पणगं तह चिलमिणीण इमं' ।। वालमई सुत्तमई वागमई तहय दंडकडगमई । संथारगदुगमझुसिरझुसिपि य दंडपणगं च ।। दंडविदंडगलट्ठीविलट्ठि(ट्टी?) तह नालिया य पंचमिआ । अवलेहणि मत्ततिगं पासवणुच्चारखेले अ' ।। चिंचिणि अत्थुर पाउर तलिग अहवावि चम्मतिविहमिमं । केत्तीतलिगवन्भा पट्टगदुगं चेव होइ मिमं' ।। संथारुत्तरपट्टो अहवा सन्नाहपट्ट पल्हत्थी । मज्झो अज्जाणं पुण अइरित्तो वारगो होइ' ।। आसां व्याख्यालेशः- थाल' त्ति, वाला ऊर्णरूपास्तन्मयं कम्बलकमित्यर्थः । सुत्त' त्ति सूत्रमयम् । सूई तालपत्रसूच्यादि खुम्पकः । कुडसीसगं पलाशपत्रमयं खुम्पकम् । छत्रकं वंशमयम् । सेस तिअ वासताणा' और्णिकसौत्रिकादन्यद्वर्षास्पर्शनरक्षकं त्रयमौपग्रहिकम् । अझुसिरझुसिरं' अशुषिरः संस्तारको बहुकाष्ठफलकमयः उत्तरत्रैकाङ्गिकभणनात् । शुषिरः तृणादिमयः । दडेत्यादि । लट्ठी आयपमाणा विलट्ठि(ही?) चउरंगुलेण परिहीणा । दंडो बाहुपमाणो विदंडओ कक्खमित्तो उ' ।।
(ओ.नि. ७३१) सिरसो उवरिं चउरंगुलदीहा नालिआ होइ । अवलेहिणी वटोदुंबरप्लक्षाम्लिकाकाष्ठमयी यया पादयोः कर्दमोऽपनीयते । भणिअंच- बडउंबरे पिलक्खू तस्स अलाभम्मि चिंचिणिआ'। अत्थुर'त्ति, दावाग्न्यादिभये भूमावास्तीर्यत प्रलम्बादिविकरणाय च । पाउर' त्ति, षट्पदिकाभये यत् प्रावियते । तलिका उपानहः । सन्नाहपट्टो विहारे उपधेः शरीरेण सह बन्धनार्थः । पल्हत्थी योगपट्टः । वारओ' त्ति, ससागारिके साध्वीनां प्रस्रवणानन्तरमुदकस्पर्शनार्थं । नित्यं जनमध्य एव तासामुपाश्रयस्यानुज्ञातत्वात् । एष मध्यमौपग्रहिकः । अक्खा संथारो वा दुविहो एगंगिओ तदिअरो वा । बिइअपय पुत्थपणगं फलगं तह होइ उक्कोसो' ।।
(नि०भा० १४१६, बृ०क० ४०९९, व्य०सू० १२९ टीका) अक्खा अक्षा आचार्योपकरणम् । संस्तारको द्विविधः एकाङ्गिकः तिनिसकाष्ठरूपः, तदितरो दवरकावबद्धकम्बिकामयः । प्रथमपदमुत्सर्गः तदपेक्षया द्वितीयपदमपवादः । तत्र पुस्तकपञ्चकम् अग्रे वक्ष्यमाणस्वरूपम् । फलकं पट्टिका यस्यां लिखित्वा पठ्यते । एष उत्कृष्टौपग्रहिकः । अयं साधूनां साध्वीनां च त्रिविधोऽप्यौपग्रहिकः। एतस्य चौघिकौपग्रहिकोपधेस्त्रिविधस्यापि मध्यात् विच्चुअ' त्ति पदं सूत्रकारेणैव सह पाडिअलद्धे विहु ' इत्यनेन पदेन व्याख्यातम् । ततो विच्युतं नामाऽनाभोगेन पातितं ततः

Page Navigation
1 ... 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226