Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो सुप्रमार्जयति । इत्येवं सप्त भङ्गा भवन्ति । एतेषु च सप्तभङ्गेषु मध्ये त्रिषु आयेषु भङ्गेषु लघुमासः, शेषेषु त्रिषु रात्रिंदिवपञ्चकं प्रायश्चित्तं भवति । चरमे सप्तमे भने शुद्धो विधिना प्रवृत्तेः । यथा दण्डकग्रहणे सप्त भङ्गा दर्शिताः । तथा दण्डकनिक्षेपेऽधस्तात् भूमेरुपरि च दण्डशिरः-सम्पर्कविषयभित्तिप्रदेशे अप्रेक्षणाऽप्रमार्जनाविषयाः सप्त भङ्गा वाच्याः । षट्सु प्रायश्चित्तं पूर्ववत् । सप्तमस्तु शुद्धः । एवं परेषामप्युपकरणानां ग्रहणे निक्षेपणे च सप्त भङ्गाः प्रायश्चित्तं च तथैव । तथा अविधिना खेलमल्लके निष्ठीवने दण्डक इव सप्त भङ्गा दण्डक इवैव चाद्येषु त्रिषु प्रत्येकं लघुमासः । उत्तरेषु त्रिषु प्रत्येकं रात्रिंदिवपञ्चकम्, सप्तमभङ्गवर्त्तिनस्त्वनिष्ठीवका एव विधिना निष्ठीवनात् । उपरितनेष्वपि च त्रिषु भङ्गेषु यदि भूमौ निष्ठीव्यति तदा मासलघु । यच्च निष्ठीवने प्राणिनां परितापनाद्युपजायते तन्निष्पन्नं च तस्य प्रायश्चित्तम् । एवमविधिना कण्डूयनेऽपि दण्डक इव सप्त भङ्गास्तथैव च प्रायश्चित्तविधिः । तथा वस्त्रादिकमातपात् छायायाम्, छायाया वा आतपे सङ्क्रामयन् न प्रत्युपेक्षते न प्रमार्जयतीत्यादयः पूर्ववत् सप्त भङ्गाः, पूर्ववदेव चायेषु षट्सु भङ्गेषु प्रायश्चित्तविधिः । सप्तमे तु भङ्गे शुद्धः । एवं मार्गे व्रजन अस्थण्डिलात् स्थण्डिले स्थण्डिलाद्वा अस्थण्डिले । तथा-कृष्णभूमात्प्रदेशान्नीलभूमौ नीलभूमेर्वा कृष्णभूमिप्रदेशे । एवं शेषवर्णेष्वपि प्रत्येकं योजनीयम् । तथा-अध्वनो ग्रामप्रवेशे ग्रामाद्वा अध्वनि सङ्क्रामन् पादौ न प्रत्युपेक्षते न प्रमार्जयतीत्यादयो दण्डक इव प्रत्येकं सप्त भङ्गा दण्डक इवैव च षट्सु भङ्गेषु प्रायश्चित्तम्, सप्तमे तु शुद्धः। एवमन्यत्राप्यप्रतिलेखनाऽप्रमार्जनाविषयं प्रायश्चित्तमवगन्तव्यम् ।।१९९।। एवं वस्त्रविषयं प्रायश्चित्तमभिधाय पात्रविषयं प्रायश्चित्तमभिधातुकामस्त्रिविधपात्रोत्क्रमग्रहणप्रायश्चित्तमाह
तुंबयदारुअमट्टिअपायं उक्कोस मज्झिम जहन्नं ।
उप्परिवाडीगहणे चाउम्मासा भवे लहुगा ।।२००।। व्याख्या-पात्रं त्रिविधं-तुम्बकमयं दारुमयं मृत्तिकामयम् । एकैकं त्रिविधम्-उत्कृष्टं मध्यमं जघन्यम् । उत्कृष्टं पतद्ग्रहो, मध्यमं मात्रकम्, जघन्यं टोप्परिकादि । एकैकं पुनस्त्रिधा-यथाकृतम् अल्पपरिकर्म बहुपरिकर्म च । तत्र यथाकृतं यत् पूर्वमेव कृतमुखं कृतलेपं तादृशं कुत्रिकापणे लभ्यते, निह्नवो वा प्रतिमाप्रतिनिवृत्तः श्रमणोपासको वा तादृशं ददाति । अर्धाङ्गुलं यावद्यच्छेद्यं स्यात्तदल्पपरिकर्म । यदर्भालात् परतश्छेद्यं भवति तत् बहुपरिकर्म । एतेषां पात्राणामुत्परिपाट्या विपर्यासेन ग्रहणे चत्वारो मासा लघुका भवन्ति । उपलक्षणत्वाल्लधुमास-रात्रिंदिवपञ्चके अपि । इदमुक्तं भवति-उत्कृष्टस्य यथाकृतस्य पात्रस्योत्पादनाय निर्गतस्तस्य योगं त्रिःपर्यटनरूपमकृत्वाऽल्पपरिकर्मोत्कृष्टमेव गृह्णाति चतुर्लघु । सपरिकर्म वा प्रथमत एव गृह्णाति चतुर्लघु । यदा यथाकृतम्, योगे कृतेऽपि न लभ्यते तदा अल्पपरिकर्म गवेषणीयम् । तस्योत्पादनाय निर्गतः प्रथमत एव सपरिकर्म गृह्णाति चतुर्लघु । इति त्रीणि चतुर्लघुकानि । एवं मध्यमस्यापि त्रिषु स्थानेषु त्रीणि मासिकानि, जघन्यस्य स्थानकत्रयेऽपि त्रीणि रात्रिंदिवपञ्चकानि । यथा यथाकृतादिविपर्यस्तग्रहणे प्रायश्चित्तं A. बहुपरिकर्म ।

Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226