Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 150
________________ जइ - जीयकप्पो संपुडगो दुगमाइ-फलगा । गोमहिषाऽजैडकमृगाणां चर्माणि चर्मपञ्चकम् । द्वितीयमपि चर्मपञ्चकं भवति। यथा-तलिगाखल्लगवद्धे कोसगकत्ती अ बीअंतु । कोशकाद्याधारं चर्म । कृत्तिः प्रलम्बविकर्तनाय । अत्र च तृणपञ्चके दुष्प्रतिलेख्यदूष्यपञ्चके चर्मपञ्चके च निष्कारणपरिभुक्ते लघुमासः । अप्रतिलेख्य दूष्यपञ्चके गुरुमासः । पुस्तकपञ्चके च गृहीते चतुर्लघुकाः । यच्च त्रसानां द्वीन्द्रियादीनाम् पुस्तकान्तर्गतानां वा वधे आपद्यते तदपि च प्रायश्चित्तं भवतीत्यर्थः । त्रसविराधना च पुस्तकेष्वित्थमुक्ता । जइ तेसिं जीवाणं तत्थ गयाणं तु लोहि हुन्जा । पीलिज्जते धणि गलिज्ज तं अक्खरे फुसिउं ।। (नि०भा० ४००७, बृ०क० ३८३०) यदि तेषां तत्र गतानां पुस्तकपत्रान्तरस्थितानां जीवानां कुन्थुप्रभृतीनां लोहितं भवेत् । ततः पुस्तकबन्धनादिकाले तेषां धणियं गाढतरं पीड्यमानानां तत् रुधिरमक्षराणि स्पृष्ट्वा बहिः परिगलेत् । अत एवजत्तिअमित्ता वाराउ मुंचई बंधई व जइ वारा । जइ अक्खराणि लिहइ तइ लहुगा जं च आवज्जे ।। (नि०भा० ४००८, बृ०क० ३८३१) यावन् मात्रान् वारान् पुस्तकं मुञ्चति छोटयति । यति वारांश्च बध्नाति । यति वा यावन्ति अक्षराणि लिखति । तति तावन्ति चतुर्लघूनि । यच्च कुन्थुपनकादीनां सङ्घट्टनं परितापनमपद्रवणं वा आपद्यते तन्निष्पन्नं च प्रायश्चित्तं भवति । द्वितीयपदेन तु मेधाधारणादिपरिहाणिं विज्ञाय कालिकोत्कालिकश्रुतस्य दानग्रहणादौ भाण्डागारमेवेदं भविष्यतीत्येवमर्थं पुस्तकपञ्चकमपि गृह्यते । उक्तं च-धिप्पइ पुत्थगपणगं कालिअनिज्जुत्तिकोसट्टा ।।२१४।। तथा छल्लहु अकालधुअणे फुल्लिअ-धुवणंडुवद्दवे छगुरू । मत्तविणु बहिनिरोहे लहुगा लोहे गुरुग नढे ।।२१५।। व्याख्या-वर्षारम्भकालं विना यदुपधिप्रक्षालनं तदकालधावनं तच्च साधूनां न कल्पते । अनेकदोषसम्भवात् । उक्तं चउउबद्धधुवण बाओस बंभविणासो अट्ठाणठवणं च । संपाइमवाउवहो पावणभूओवधाओ अ' ।। (पिं०नि० ३१) ऋतुबद्धे काले चीवरधावने चरणं बकुशं भवति उपकरणबकुशत्वात् । तथा ब्रह्मविनाशो मैथुनप्रत्याख्यानभङ्गः। प्रक्षालितवासःपरिधानभूषितशरीरो हि विरूपोऽपि रमणीयत्वेन प्रतिभासमानो रमणीनां रमणयोग्योऽयमिति प्रार्थनीयो भवति, किं पुनः शरीरावयवरामणीयकोपशोभितः । ततः कामिनीकटाक्षविक्षेपादिक्षोभितोऽवश्यं ब्रह्मचर्यादपभ्रश्यति । तथा अस्थानस्थापनम् । इयमत्र भावना-यदि कथञ्चित्तत्त्ववेदितया संयमविषयनिष्पकम्पधृत्यवष्टम्भतो न ब्रह्मचर्यादपभ्रश्यति तथापि लोकेनासौऽस्थाने स्थाप्यते । यथा-नूनमयं कामी कथमन्य

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226