Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 137
________________ ११ जइ - जीयकप्पो व्याख्या-द्विविधाः साधवो-जिनकल्पिकाः स्थविरकल्पिकाश्च । उपधिरपि द्विविध औधिक औपग्रहिकश्च । इहायं प्रागुक्तोऽप्यनुस्मरणार्थमत्रापि लिख्यते ओहेण जस्स गहणं भोगो पुण कारणे स ओहोही । जस्स य दुगंपि नियमा कारणओ सो उवग्गहिओ' ।। जिनकल्पिकसाधूनां चोपधिरष्टधा । तद्यथा-द्विविधः, त्रिविधः, चतुर्विधः, पञ्चविधः, नवविधः, दशविधः, एकादशविधः, द्वादशविधश्चेत्यष्टौ भेदाः । एषां च मध्ये कोऽपि केषाञ्चिज्जिनकल्पिकानां भवति । उक्तं चबिअ-तिअ-चउक्क-पणगं-नव-दस-इक्कारसेव बारसगं । एए अट्ठ विगप्पा उवहिम्मि उ हुंति जिणकप्पे।। रयहरणं मुहपत्ती दुविहो कप्पिक्कजुत्ततिविहो उ । रयहरणं मुहपुत्ती दुकप्प एसो चउद्धा उ ।। तिन्नेव य पच्छागा रयहरणं चेव मुहपुत्ती । पाणिपडिग्गहिआणं एसो उवही उ पंचविहो ।। पत्तगधारीणं पुण नवाइभेआ हवंति नायव्वा । पुबुत्तोवहिजोगा जिणाण जा बारसुक्कोसा' ।। सप्तप्रकारपात्रोपधिधारिणां पूर्वोक्तद्वित्रिचतुष्पञ्चप्रकारोपधियोगान् नवदशैकादशद्वादशाख्या भेदाः क्रमेण ज्ञेयाः। पत्तं पत्ताबंधो पायठवणं च पायकेसरिआ । पडलाइं रयत्ताणं च गुच्छओ पायनिज्जोगो ।। तिन्नेव य पच्छागा रयहरणं चेव होइ मुहपुत्ती । एसो दुवालसविहो ओही जिणकप्पिआणं तु ।। एए चेव दुवालस मत्तगमइरेगचोलपट्टो अ । एसो चउद्दसविहो ओही पुण थेरकप्पमि' ।। (नि०भा० १३९३, १३९४, १३९५, ओ०नि० ६६९, ६७०, ६७१) एष त्रिविधो जघन्य-मध्यमो-त्कृष्टभेदात् । तत्र मुखवस्त्रिका पात्रकेसरिका गुच्छकः पात्रस्थापनं चेतिचतुर्विधो जघन्यः, पटलानि रजस्त्राणं पात्रकबन्धश्चोलपट्टको मात्रकं रजोहरणं चेति षड्विधो मध्यमः, पतद्ग्रहः कल्पत्रयं चेति चतुर्विध उत्कृष्टः । जिनकल्पिकानां तूपधेर्जघन्यमध्यमोत्कृष्टता यथासम्भवं स्थाप्या । आर्यिकाणां पुनरेवम्उक्कोसो अट्ठविहो मज्झिमओ होइ तेरसविहो उ । तह चउबिहो जहन्नो अजाणं पन्नवीसेवं' ।। (नि०भा० १४१२, बृ०क० ४०९५, ओ०नि० ६७९) कप्पतिअ पडिग्गहगो अभिंतरबाहिरा निअंसणिआ संघाडिखंधकरणी उक्कोसो एस अट्ठविहो ।। पत्ताबंधो पडला रयहरणं मत्तकमढरयताणं । उग्गहपट्टो अद्धोरुचलणिकंचुअओ कच्छिवेकच्छी ।। इअ एस तेरसविहो मज्झिमओ तयणु चउविहु जहन्नो । गुच्छगपत्तठवणं मुहणंतयपायकेसरिआ' ।। कमढ' त्ति, साध्वीनामेकस्मिन् भाजने भोजनं न भवति किन्तु प्रत्येकं सर्वासां निजोदरमानं कमढकं भवति । अन्यथैकभाजनभोजने एकया गुरुकवलयोत्पाटनेऽन्यस्या अप्रीतिसम्भवः स्यादिति । इदानीमौपग्रहिकोपधिस्त्रिधा १३

Loading...

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226