Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो व्याख्या-यद् यस्मात् कारणात् कार्मिकवसतिवसने आधाकर्मदोषदूषितायां वसताववस्थाने क्रियमाणे गुरोरेवाचार्यस्यैव, न शेषाणामेकः कर्मदोष आधाकर्मलक्षणो दोषो भवति । इतरस्यां स्त्रीसंसक्तवसतौ पुनः सर्वेषां साधूनां भुक्तभोगानामभुक्तभोगानां च बहवो दोषाः प्रादुष्यन्ति । तथाहि-भुक्तभोगानां स्मृतिकरणम् अभुक्तभोगानां कौतुकं भवति । तत उन्निष्कामणादयो दोषाः । गृहिणां च शङ्का जायते । एते अत्र स्थिता नूनं प्रतिसेवन्त इति लोके च परिवादो भवति- साधु तपोवने वसती'ति । अथवा यदि स्त्रीसंसक्ता वसतिः पुरुषाकीर्णा पुरुषाश्च सुशीलाः स्त्रियोऽपि शीलवत्यः भीतपरिषदश्च ते पुरुषाः । यद्वा-ताः स्त्रियो बाला अतीववृद्धा वा तरुण्यो वा तेषां साधूनां नालबद्धा अगम्याः तदा आधाकर्मिकवसतिः परित्यज्यते । यतः साधुभिः सर्वत्र यथा बहुतरगुणप्राप्तिः स्यात् तथा प्रवर्तितव्यम् । यदागमःजम्हा सव्वाणुन्ना सबनिसेहो अ नत्थि सममि । आयं वयं तुलिज्जा लाहाकंखी व वाणिअओ' ।। ।।१९०।। अथ वसतिप्रमार्जनविधिमाह
उडुवसहि दो पमज्जण तइअं वासासु अन्नहा लहुगो ।
वसहि बहुसो पमज्जणि अइसंघट्टन्नहिं गच्छे ।।१९१।। व्याख्या-यत्राऽपि वसतिस्त्रससंसक्ता न भवति । तत्रापि वसतेरष्टसु ऋतुबद्धमासेषु द्वे प्रमार्जन कर्त्तव्ये । तद्यथा-पूर्वाह्न अपराह्ण च । वर्षासु पुनस्तृतीयं प्रमार्जनं मध्याह्ने विधेयम् । अन्यथा यथोक्तप्रमार्जनाकरणे लघुको मासः प्रायश्चित्तं भवति । अथ कुन्थुप्रभृतिभिस्त्रसप्राणैः संसक्ता वसतिस्तत ऋतुबद्धे वर्षामासे च यथोक्तप्रमाणादतिरिक्तमपि बहुशः प्रमार्जनं कुर्यात् । अथ वसतेर्बहुशः प्रमार्जने त्रसप्राणानामतीव सचट्टो भवति अतिबहवो वा त्रसास्ततोऽन्यत्र उपाश्रये ग्रामे वा गच्छेयुः । अथ वसतेरेकदेशे पिपीलिकामत्कोटकादिनगरम् अन्यतरप्राणिसन्तानो वा भवति । तत्राऽयं विधिः-कुटकण्ठं तत्र स्थापयन्ति क्षारेण वोपलक्षितं कृत्वा परिहरन्ति। अनुपयुक्ततया गच्छन् साधून शैक्षम् अयोगोलकल्पानपरान् वा नोदयन्ति । एवं वसतिविषयं प्रायश्चित्तं प्रदर्शितम् ।।१९१।। अथ वस्त्रमपि मूलोत्तरगुणदुष्टं न ग्राह्यं तद्ग्रहणे प्रायश्चित्तमभिधित्सुराह
तणवितणसंजयट्ठा मूलुत्तरपमज्जणाइ चउभगे।
गुरुगा गुरुगा लहुगा विसेसिआ चरिमओ सुद्धो ।।१९२।। व्याख्या-इह संयतार्थं वस्त्रनिष्पत्तिहेतोःयत् तननं तानपरिकर्म वितननं च वानपरिकर्म क्रियते । एतौ मूलगुणौ। यद् वस्त्रं निष्पन्नं सन्(?) खलिकां पाय्यते तत् पायनम् , तदादय आदिशब्दाज्जलप्रक्षेपधावनधूपनादयो गृह्यन्ते एते उत्तरगुणा वस्त्रस्य । अत्र चतुर्भङ्गी भवति । तननवितनने संयतार्थं पायनमपि संयतार्थम् ,तननवितनने संयतार्थं पायनं स्वार्थम् , तननवितनने स्वार्थं पायनं संयतार्थम् , तननवितनने स्वार्थं पायनमपि स्वार्थम् । अत्रायेषु
A. सुष्छु।
B. वासः ।

Page Navigation
1 ... 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226