Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जई - जीयकप्पो
व्याख्या– वंशका ये वेलीनामुपरि स्थापयन्ते पृष्ठवंशस्योपरि तिर्यक् । कटनं कटादिभिः समन्ततः पार्श्वाणामाच्छादनम् । उत्कम्बनम् उपरि कम्बिकानां बन्धनं छादनं दर्भादिभिराच्छादनम् । लेपनं कुड्यानां कर्दमेन गोमयेन च लेपप्रदानम् । दुवार' त्ति । संयतनिमित्तमन्यतो वसतेर्द्वारकरणम् । भूमि' त्ति ।। समभूमिकरणम् । एतत् सप्तविधमुत्तरकरणम् । एषा सपरिकर्मा वसतिर्मूलगुणैरुत्तरगुणैश्च । एषा नियमेनाविशोधिकोटिरन्येऽपि चोत्तरगुणा वसतेर्विद्यन्ते, तैः कृता विशोधिकोटिः ।।१७७।। केतेऽन्ये उत्तरगुणाः ? इत्यत आह
दूमिअधूमिअ वासिअ उज्जोइअबलिकडा अवत्ता य । सित्ता संमट्टावि अ विसोहिकोडीगया
वसही ।। १७८ । । (बृ०क०५८४, नि० भा० २०४८ )
व्याख्या
- दूमिता नाम सुकुमारलेपेन सुकुमारीकृतकुड्या सेटिकया धवलीकृतकुड्या च । धूपिता अगुरुप्रभृतिभिः वासिता पटवासकुसुमादिभिः । उद्योतिता अन्धकारे अग्निकायेन कृतोद्योता । बलिकृता यत्र संयतनिमित्तं बलिविधानं कृतम् । अवत्ता नाम यत्र भूमिरुपलिप्ता । सिक्ता आवर्षणकरणतः । सम्मृष्टा सम्मार्जन्या, संयतनिमित्तमेवमुत्तरगुणैः कृता वसतिर्विशोधिकोटिगता भवति ।। १७८ ।। अथाविशोधिकोटि – विशोधिकोटिगतवसत्यवस्थानविषयं प्रायश्चित्तमाह
मूलुत्तरचउभंगो पढमे दोहिं गुरु गुरुग बिअतइए । तवगुरुकालगुरुकमा अत्तटुकडो चरिम सुद्धो ।। १७९।।
(बृ०क० ५८७, नि० भा० २०५१ ) व्याख्या–मूलगुणाः पृष्ठवंशादय उत्तरगुणा वंशकादयः । तेषु मूलोत्तरगुणेषु चतुर्भङ्गी । गाथायां पुंस्त्वं प्राकृतत्वात् । मूलगुणा अपि पृष्ठवंशादयः संयतनिमित्तमुत्तरगुणा अप्यविशोधिकोटिगता वंशकादयः संयतनिमित्तमिति प्रथमो भङ्गः । अत्र प्रायश्चित्तं चत्वारो गुरुका द्वाभ्यां गुरवः तपसा कालेन च । मूलगुणाः संयतार्थमुत्तरगुणा अविशोधिकोटिगताः स्वार्थमिति द्वितीयः । अत्र चत्वारो गुरुकास्तपोगुरवः काललघवः । मूलगुणाः स्वार्थमुत्तरगुणा अविशोधिकोटिगताः संयतार्थमिति तृतीयो भङ्गः । अत्र चत्वारो गुरवः कालगुरवः तपोलघवः क्रमादवसेयाः । आत्मार्थं मूलगुणा आत्मार्थमेव चोत्तरगुणा इत्येवमात्मार्थकृतश्चरमभङ्गः शुद्धः । चतुर्थभङ्गवर्त्तिवसताववस्थाने प्रायश्चित्तं न भवतीत्यर्थः ।। १७९।।
अफासुण देसे सव्वे वा दूमिआइ चउलहुआ । अप्फासु धूमजोई देसम्मिवि चउलहू हुति । । १८० ।। सेसेसु फासुएणं देसे लहु सव्वहिं भवे लहुगा । सुन्नवसहीइ गुरुगा बालाइवसहिपाले
वि ।। १८१ ।।

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226