Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो अविअ हु सब पलंबा जिणगणहरमाइएहिं नाइन्ना । लोउत्तरिआ धम्मा अणुगुरुणो तेण ते वज्जा' ।।
(बृ०क० ९९५, नि०भा० ४८५५) व्याख्या- अपिचे' ति दूषणाभ्युच्चये । पूर्वोक्ता दोषास्तावत् स्थिता एव दूषणान्तरमप्यस्तीति भावः । हुः निश्चितम् । सर्वाणि सचित्ताऽचित्तभेदभिन्नानि मूलकन्दादिभेदाद् दशविधानि वा प्रलम्बानि जिनैस्तीर्थकरैर्गणधरैश्च गौतमादिभिरादिग्रहणेन जम्बू-प्रभव-शय्यम्भवादिभिः स्थविरैरप्यनाचीर्णानि अनासेवितानि । लोकोत्तरिकाश्च ये केचन धर्माः समाचारास्ते सर्वेऽप्यनुगुरवो यद्यथा-पूर्वगुरुभिराचरितं तत्तथैव पाश्चात्यैरप्याचरणीयमिति गुरुपारम्पर्यव्यवस्थया व्यवहरणीया इति भावः । येनैवं तेन तानि प्रलम्बानि-परिहर्त्तव्यानि । अत्र परः प्राह-यदि यद्यत् प्राचीनगुरुभिराचीर्णं तत्तत् पाश्चात्यैरप्याचरितव्यं तर्हि तीर्थकरैः प्राकारत्रयछत्रत्रयप्रभृतिका प्राभृतिका तेषामेवार्थाय सुरैर्विरचिता यथा समुपजीविता, तथा वयमप्यस्मन्निमित्तकृतं किन्नोपजीवामः ? नैवम् , यतो यद्यप्यनुगुरवो धर्मास्तथापि न सर्वसाधात् किन्तु देशसाधम्यदिव । तथाहि-तीर्थकरा यत् सुरेन्द्रादिकृतानतिशयानुपजीवन्ति स तीर्थकरजीतकल्प इति कृत्वा न तत्राऽनुधर्मता चिन्तनीया । यत्र पुनस्तीर्थकृतामितरेषां च साधूनां सामान्यधर्मत्वं तत्रैवानुधर्मता चिन्त्यते । सा चेयम्-अनाचीर्णेति दर्श्यतेसगडबहसमभोमे अविअ विसेसेण विरहिअतरागं । तहवि खलु अणाइन्नं एसणुधम्मो पवयणस्स' ।।
(बृ०क० ९९७, नि०भा० ४८५७) यदा भगवान् श्रीमन्महावीरस्वामी राजगृहनगरादुदायननरेन्द्रप्रव्राजनार्थं सिन्धुसौवीरदेशावतंसं वीतभयं नगरं प्रस्थितः । तदा किलापान्तराले बहवः साधवः क्षुधार्ताः तृषार्दिताः सञ्ज्ञाबाधिताश्च बभूवुः । यत्र च भगवानाऽऽवासितः तत्र बहूनि तिलशकटान्यासन् । तेषु च तिला व्युत्क्रान्तयोनिका अशस्त्रोपहता अप्यायुःक्षयेणाचित्तीभूताः, स्थण्डिले च स्थितास्तदुद्भवाऽऽगन्तुकत्रसविरहिताश्च तिलशकटस्वामिभिश्च दत्ताः। तथा हृदः पानीयपूर्णो यथाऽऽयुष्कक्षयादचित्तीभूतोऽचित्तपृथिव्यां च स्थितस्त्रसविवर्जितश्च हृदस्वामिना च दत्तः। साधवश्च ते क्षुधापीडिताः तृषार्दिताश्चाऽऽयुषः स्थितिक्षयमकार्षुः । तथापि खलु भगवताऽनाचीर्णं-नानुज्ञातं ग्रहणम्, मा भूदशस्त्रोपहते ग्रहणप्रसङ्गः । तीर्थकरेणाऽपि गृहीतमिति मदीयमालम्बनं कृत्वा मत्सन्तानवर्तिनः शिष्या अशस्त्रोपहतं मा ग्राहिषुरिति भावः । तथा स्वामी तृतीयपौरुष्यां भुक्तमात्रैः साधुभिः सार्द्धमकामटवीं प्रपन्नः । तत्र च समभोमं गर्तागोष्पदबिलादिवर्जितं यथास्थितिक्षयव्युत्क्रान्तयोनिकपृथिवीकं त्रसप्राणविरहितं स्थण्डिलं वर्तत, अपरं च शस्त्रोपहतं स्थण्डिलं नास्ति, साधवश्च ते सञ्ज्ञाबाधिताः स्थितिक्षयं कुर्वन्ति । तथापि भगवान्नानुज्ञां करोति । यथा- अत्र व्युत्सृजत' इति मा भूदशस्त्रोपहते प्रसङ्गः । युक्तियुक्तं चैतत् प्रमाणस्थपुरुषाणाम् । यत उक्तम्प्रमाणानि प्रमाणस्थै रक्षणीयानि यत्नतः । विषीदन्ति प्रमाणानि प्रमाणस्थैर्विसंस्थुलैः' ।।
___ (बृ०क० ९९८)

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226