Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो व्याख्या-तन्दुलोदके तन्दुलप्रक्षालनभाण्डादन्यस्मिन् भाण्डे प्रक्षिप्यमाणे ये त्रुटित्वा भाण्डकस्य पार्थेषु उत्तेडा बिन्दवो लग्नास्ते यावन्न शाम्यन्ति विध्वंसमुपगच्छन्ति, तावत्तं तन्दुलोदकं मित्रं ततः परमचित्तमित्येके । अपरे पुनराहुः-तन्दुलोदके तन्दुलप्रक्षालनभाण्डकादपरस्मिन् भाण्डके प्रक्षिप्यमाणे ये तन्दुलोदकस्योपरि समुद्भूता बुबुदास्ते यावदद्यापि न शाम्यन्ति न विनाशमियूति तावत् तत् तन्दुलोदकं मिश्रं ततोऽचित्तमिति । अन्ये पुनरेवमाहुः-तन्दुलप्रक्षालनानन्तरं तन्दुला राखुमारब्धाः । ततस्ते यावन्न राध्यन्ति यावन्नाद्यापि सिद्ध्यन्ति तावत् तत् तन्दुलोदकं मिश्रं ततोऽचित्तमिति । एते त्रयोऽप्यादेशा अनादेशा एव । कालनियमस्यासम्भवात् । न खलु बिन्द्वपगमे बुबुदापगमे तन्दुलपाकनिष्पत्तौ वा सर्वदा सर्वत्र प्रतिनियत एव कालः, येन प्रतिनियतकालसम्भविनो मित्रत्वादूर्ध्वमचित्तत्वस्याप्यभिधीयमानस्य न व्यभिचारसम्भवः । कालनियमासम्भवश्चारूक्षेतरभाण्डपवनसम्भवाऽसम्भवचिरकालजलभिन्नत्वाऽभिन्नत्वादिभिः । इयमत्र भावना-स्नेहजलादिना यन्न भिन्नं भाण्डं तत् रूक्षमुच्यते । स्नेहादिना तु भिन्नं स्निग्धम् । तत्र रूक्षे भाण्डे तन्दुलोदके प्रक्षिप्यमाणे ये बिन्दवः पार्थेषु लग्नास्ते भाण्डस्य रूक्षतया झटित्येव शोषमुपयान्ति । स्निग्धे तु भाण्डे भाण्डस्य स्निग्धतया चिरकालम्। ततः प्रथमादेशवादिनां मते रूक्षे भाण्डे बिन्दूनामपगमे परमार्थतो मिश्रस्याप्यचित्तत्वसम्भावनया ग्रहण प्रसङ्गः। स्निग्धे तु भाण्डे परमार्थतोऽचित्तस्यापि बिन्दूनामनपगमे मिश्रत्वेन सम्भावनया न ग्रहणमिति । तथा बुबुदा अपि प्रचुरखरपवनसम्पर्कतो झटिति विनाशमुपगच्छन्ति । प्रचुरखरपवनसम्पर्काभावे तु चिरमप्यवतिष्ठन्ते । ततो द्वितीयादेशवादिनामपि मते यदा खरप्रचुरपवनसम्पर्कतो झटिति विनाशमैयरुः बुबुदास्तदा परमार्थतो मिश्रस्यापि तन्दुलोदकस्याचित्तत्वेन सम्भावनया ग्रहणप्रसङ्गः । यदा तु खरप्रचुरपवनसम्पर्काभावे चिरकालमप्यवतिष्ठन्ते बुबुदास्तदा परमार्थतोऽचित्तीभूतस्यापि तन्दुलोदकस्य बुबुददर्शनतो मिश्रत्वशङ्कायां न ग्रहणमिति । येऽपि तृतीयादेशवादिनस्तेऽपि न परमार्थं पर्यालोचितवन्तः । तन्दुलानां चिरकालपानीयभिन्नाभिन्नत्वेन पाकस्यानियतकालत्वात् । तथाहि-ये चिरकालसलिलभिन्नास्तन्दुला न च नवीना इन्धनादिसामग्री च परिपूर्णा ते सत्वरमेव निष्पद्यन्ते शेषास्तु मन्दम् । ततस्तेषामपि मतेन कदाचिन्मिश्रस्याप्यचित्तत्वसम्भावनया ग्रहणप्रसङ्गः । कदाचित् पुनरचित्तीभूतस्यापि मिश्रत्वशङ्कासम्भवादग्रहणमिति त्रयोऽप्यनादेशाः । अयं पुनरादेश आगमिकःआव न बहुप्पसन्नं ता मीसं एस इत्थ आएसो । होइ पमाणमचित्तं बहुप्पसन्नं तु नायव्वं' ।।
(पिं०नि० २८) व्याख्या-यावत् तन्दुलोदकं न बहुप्रसन्नं नातिस्वच्छीभूतं तावन्मिश्रमवगन्तव्यम् । एषोऽत्र मिश्रविचारप्रक्रमे भवत्यादेशः प्रमाणम्, न शेषः । यत्तु बहुप्रसन्नमतिस्वच्छीभूतं तदचित्तं ज्ञातव्यम् । तथा चोक्तम्A. विनाशं गच्छन्ति । B. विनाशमगच्छन् ।

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226