Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो अं जाणिज्ज चिराधोअं मइए दंसणेण वा । पडिपुच्छिऊण सुच्चा वा जं च निस्संकिअं भवे' ।।
(दशवै० ५-१-७६) ततोऽचित्तत्वेन तस्य ग्रहणे न कश्चिद्दोषः । एवमपरधावनेष्वपि प्रथमद्वितीयतृतीयधावनोदकानि मिश्राण्यवगन्तव्यानि, चतुर्थादीनि तु सचित्तानि । तान्यपि च मिश्रधावनोदकानि उत्स्वेदिमसंस्वेदिममिश्रोदकानि च यदा रसत आम्लरसानि, वर्णतो विवर्णानि, गन्धतोऽन्यगन्धानि, स्पर्शतश्चिफिलानि जायन्ते तदा परिणतानि ज्ञातव्यानि । तेषां ग्रहणे न दोषः ।।१७२।। एवं पानाहारविषयं प्रायश्चित्तं प्रदर्श्य खादिमाहारविषयं तदाह
खाइमि भावे दवे अभिन्नभिन्ने पलंबि चउभंगो । पढमे कालतवगुरू लहुगा बीअम्मि तवगुरुगा ।।१७३ ।। तइए कालगुरु लहू चरमे लहु दोहि लहु इअ परित्ते ।
ते गुरुगणति साइमि लवंगपूआइए गुरुगा ।।१७४।। व्याख्या-प्रलम्बते नैरयिकादिकां गतिं प्रति लम्बते येन भुक्तेन जीवः तत् प्रलम्बम् । तच्च दशधा तद्यथामूले कंदे खंधे तया य साले पवालपत्ते अ । पुफे फले अ बीए पलंबसुत्तम्मि दसभेआ' ।।
(बृ०क० ८५४) मूलम्, कन्दः, स्कन्धः, त्वक् छल्ली, शाला शाखा, प्रवालं पल्लवः, पत्रम्, पुष्पम्, फलम्, बीजम् । एवं दशप्रकारं प्रलम्बं भवति । सर्वमप्येतत् द्विधा भिन्नम् अभिन्नं च । पुनः प्रत्येकं द्विधा द्रव्यतो भावतश्च । तत्र यद् विदारितं तत् द्रव्यतो भिन्नम्, जीवेन विप्रमुक्तं यत् तद् भावतो भिन्नं तद्विपरीतं त्वभिन्नम् । अत्र चत्वारो भङ्गा भवन्ति । तद्यथा-द्रव्यतो भावतश्चाऽभिन्नम्, द्रव्यतो भिन्नं भावतस्त्वभिन्नम्, भावतो भिन्नं द्रव्यतः पुनरभन्निम्, द्रव्यतो भावतश्च भिन्नम् । एतेषु चतुर्ध्वपि भङ्गेषु क्रमेण प्रायश्चित्तं प्रदश्यत । यथा-खादिमे खादिमाहारमध्ये प्रथमे प्रथमभङ्गप्रदर्शितप्रलम्बे द्रव्यतो भावतश्चाभिन्ने इत्यर्थः । गृहीते भिक्षोश्चत्वारो लघुका मासाः । कथम्भूताः? कालतपोगुरवः कालेन तपसा च गुरवो भवन्ति । द्वितीये भने चत्वारो लघुकास्तपोगुरवः तपसैवैकेन गुरवो न कालेनेत्यर्थः । एतयोर्द्वयोरपि भङ्गयोर्भावतोऽभिन्नतया प्रलम्बस्य सचेतनत्वात् । तृतीये भङ्गे लघुको मासः कालगुरुः कालेन गुरुर्न तु तपसा । चरमे चतुर्थे भने लघुमासो द्वाभ्यां लघुः । कालेन तपसा च लघुरित्यर्थः । इति उक्तप्रकारेण परीत्ते प्रत्येकवनस्पतिलक्षणे प्रलम्बे प्रायश्चित्तं भणितम् । अनन्तेऽनन्तकाय प्रलम्बे पुनस्तानि प्रायश्चित्तानि गुरुकाणि ज्ञातव्यानि । प्रथमद्वितीययोर्भङ्गयोश्चत्वारो गुरुकाः । तृतीयचतुर्थयोस्तु गुरुमासः प्रायश्चित्तं तपःकालविशेषितं पूर्ववद्वक्तव्यमिति भावः । तथा प्रलम्बानि गृह्णता तीर्थकृतामाज्ञाभङ्गः कृतो भवति। अनवस्था मिथ्यात्वं विराधना च संयमात्मविषया कृता भवति । तथा प्रलम्बान्यनाचीर्णानि । तथा चोक्तम्

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226