Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm

View full book text
Previous | Next

Page 120
________________ जइ - जीयकप्पो पढमुस्सेइममुदयं न कप्पई कप्पई उ केसिपि । तन्न जुज्जइ जम्हा मीसं उसिणंपि जा दंडो ।।१७१।। (नि०भा० ५९७१) व्याख्या-यत्र शीतोदके उत्स्विन्नं क्षिप्यते तदुदकम् उत्स्वेदिमम् । यथा-मरहट्ठदेशे दीवगा उत्स्वेदिताः शीतोदके क्षिप्यन्ते तदुदकमुत्स्वेदिमम् । ते च दीवगादय उत्स्वेदिता एकस्मिन् द्वयोस्त्रिषु वा पानीयेषु क्षिप्यमाणा निर्वलन्ते । तत्र द्वितीयतृतीयपानीये सर्वेषामेवाचार्याणां मतेनाऽकल्प्ये एव । यत् प्रथममुत्स्वेदिममुदकं तदपि न कल्पते । केषाश्चित् पुनराचार्याणां मतेन तत्कल्पते । तन्न युज्यते, कस्मात् ? यस्मादुष्णमपि उत्कालितमपि उदकं यावद्दण्डोऽत्र जातावेकवचनं ततोऽयमर्थः । यावत् त्रयो दण्डा उत्काला न जायन्ते तावन्मित्रं भवति । तथाहि-प्रथमे दण्डे जायमाने किञ्चित् परिणमति किञ्च(ञ्चि?)न्नेति मिश्रम् , द्वितीये प्रभूतं परिणमति स्तोकमवतिष्ठते, तृतीये तु सर्वमप्यचित्तं भवति । ततोऽनुवृत्तेषु त्रिषु दण्डेषु उष्णोदकं मिश्रमेव सम्भवति । यद्येवमुष्णोदकमपि मिश्रं भवति तर्हि कथं तेषु दीवगादिषु उत्स्वेदितेषु क्षिप्तेषु तत्प्रथमोदकमचित्तं भविष्यतीत्यर्थः । एवं संस्वेदिममपि किञ्चिन्मिश्रं भवति । यथा संस्विन्नारणिकादिपत्राणि शीतोदकेन सिच्यन्ते । तत्र प्रथमद्वितीयपानीये प्रासुके भवतः । तृतीयचतुर्थपानके तु मिश्रे स्याताम् । तथा तन्दुलोदकमपि मिश्र भवति ।। १७१।। तदुपदर्शनपूर्वकं मिश्रग्रहणप्रायश्चित्तमाह पढमबितिचाउलोदगि अहुणाधोअम्मि मीसगति लहू । . लहुगसचित्ते तुरिए तइएवि परे चिरकएवि ।।१७२।। व्याख्या-तन्दुलानां धावनोदकानि प्रथमद्वितीयतृतीयानि अचिरकालकृतानि नियमान्मिश्राणि भवन्ति, ततः परं चतुर्थादिधावनं सचित्तम् । एवं तिल-तुष–यवधावनोदकान्यपि अधुना कृतानि मिश्राण्यवगन्तव्यानि । ततः प्रथमद्वितीयतृतीयतन्दुलोदकेऽधुना धौते गृहीते लघुमासः प्रायश्चित्तं भवति, मिश्रकपरिणतमिदमिति हेतोः । अन्यस्मिन्नपि तिलधावनादिके उदकेऽधुना धौते मिश्रे गृहीते लघुमासः प्रायश्चित्तमवसेयम् । तन्दुलानां च तुर्ये चतुर्थे धावने सचित्ते गृहीते चतुर्लघुकं भवति । परे अन्ये आचार्याः पुनस्तृतीयेऽपि तन्दुलानां तृतीयधावनेऽपि न केवलं चतुर्थे, चिरकृतेऽपि न केवलमचिरकृते चतुर्लघुप्रायश्चित्तमाहुः । यतस्तत्रापि बहु अपरिणतं स्तोकं परिणतमिति । तन्दुलोदके च यान्याद्यानि-प्रथमद्वितीयतृतीयानि त्रीणि धावनानि मिश्राण्यभिहितानि तानि चिरमवतिष्ठमानान्यचित्तानि भवन्ति । चतुर्थादीनि तु धावनानि चिरमवतिष्ठमानान्यपि सचित्तानीति तेषामग्रहणमेव । मिश्राणां च तन्दुलोदकानां परिणामे इमे त्रयोऽनागमिका आदेशास्तद्यथाभंडगपासगलग्गा उत्तेडा बुब्बुआ य न समंति । जा ताव मीसगं तंदुला य रझंति जावन्ने' ।। (पिं०नि० २६) A. जे पाणीमां दही-वडा नाख्या होय ते गरम पाणी' इति भाषायाम् ।

Loading...

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226