Book Title: Jai Jiyaappo
Author(s): Naybhadravijay Gani
Publisher: Param Dharm
View full book text
________________
जइ - जीयकप्पो इमे चापरे दोषाः-मनोज्ञभोजिनो रसगृद्धिः स्यात् । अपरसाधुभ्यः प्रमाणतो वाऽधिकभक्षणं स्यात्, विभज्य केवलमनोज्ञस्य भोजने काकशृगालखादितदोषः अङ्गारदोषश्च भवति । रसगृद्धो गच्छे रसाभावेन धृतिमलभमानो गच्छादपक्रामति । मायावी मण्डल्यां रसालमलभमानो भिक्षागत एव रसालं भुक्त्वा आगच्छति । उक्तं चभद्दगं भद्दगं भुच्चा विवन्नं विरसमाहरे' (दशवै० ५।२।३३ उत्तरार्धः) इत्यादि । रसभोजने च लुब्ध एषणामपि लुम्पति आर्यमङ्गवत् । मङ्वाचार्यो हि रसलाम्पट्यादवसन्नो जातो मृत्वा भवनपतिषूत्पन्नो जिह्वानिर्लालनेन साधूननुशशास । विपक्षे आर्यसमुद्रनिदर्शनम्-ते हि रसगृद्धिभीता एकतः सर्वं मिलित्वा भुअते स्म । तथाच- अरसं विरसं वा वि' (दशवै० ५।१।३८) सव्वं भुंजे न छड्डए' (दशवै० ५।२।१ उत्तरार्धः) इति सूत्राभिहितं कृतं स्यात् । अमनोज्ञलाभेऽपि मनोज्ञभक्तादिनिमित्तं गोचरचर्या दीर्घा स्यात् । तथा च सूत्रार्थपरिमन्थो भवेत् । अमनोज्ञभक्तपरिष्ठापने च जन्तुविराधना स्यात् । यस्मादेते दोषाः ततो विधिना भोक्तव्यम् । स चाऽयम्-आचार्य-ग्लान-बाल-वृद्ध-प्राघुर्णकादीनां प्रायोग्यं पूर्वं दत्त्वा शेष मनोज्ञममनोज्ञं च द्रव्याविरोधेन करम्बयित्वा मण्डलीरात्निको मण्डल्या सह भुङ्क्ते । एवं सर्वेषां समता स्यात् । पूर्वोक्तदोषाश्च परिहता भवन्ति । एवममनोज्ञं कलुषं पानीयं परिष्ठाप्य मनोज्ञमच्छं पिबतो दोषा ज्ञेयाः । कलुषपानीयपरिष्ठापने च मक्षिका पिपीलिकादिबहुत्रसजन्तुघातो भवति । अत्रापीयं सामाचारीकलषमच्छं च जलं पृथक्कत्वा प्रथमं कलषं पिबन्ति पश्चादच्छम् । एवं गद्धिदोषो न स्यात । आचार्याऽभावितशैक्षग्लानादीनामच्छं दीयते । भाजनकल्पकरणबहिभूमिव्यापारणादावच्छं जलं गृह्यते । अन्यथा सागारिकः कलुषजलं दृष्ट्वा सर्वपाखण्डिष्वेते अधमतरा अशुचित्वादित्यपभ्राजनां लोके करोति, अनादरं वा तद्व्यान्यद्रव्यव्यवच्छेदं वा । कारणैः पुनरमनोज्ञं परिष्ठाप्य मनोज्ञं गृह्णानोऽपि प्रायश्चित्तभाग न स्यात् ।। १६९।। तथा अशनादिचतुर्विधाहारगतकियद्वस्तुविशेषग्रहणविषयं प्रायश्चित्तं क्रमेणोपदर्शयन्नाह
असणे अकारणं दुद्धदहिअभोगम्मि गुरुग लुद्धस्स ।
पाणम्मि गुरुग विअडे सचित्तजलि छलहु लहुमीसे ।।१७०।। व्याख्या-इहाशनाहारमध्ये साधूनां दुग्धदध्यादिविकृतयः कारणं विना न कल्पन्ते ग्रहीतुम् । अकारणग्रहणे चायं दोषःविगई विगईभीओ विगइगयं जो उ भुंजए साहू । विगई विगइसहावा विगई विगई बला नेई' ।।
(पच्चक्खाणभाष्यम् ४०, पंचवस्तुकम् ३७०) बीभत्सा विकृता वा गतिर्विगतिः नरकतिर्यक्कुमनुष्यत्वकुदेवत्वलक्षणा । अथवा विविधा गतिर्विगतिः संसारः । अथवा संयमो गतिः, असंयमो विगतिः तस्या भीतो विगतिभीतो यः साधुः विकृति क्षीरादिकां विकृतिगतं विकृतिप्रकारं विकृतिर्वा यस्मिन् द्रव्ये गता तत् विकृतिगतं क्षीरान्नादिकं भुङ्क्ते स दुर्गतिं यातीति वाक्यशेषः । यतो विकृतिबलाज्जीवमनिच्छन्तमपि विगतिं नरकादिकां नयति प्रापयति । एतदपि कुतः ?।

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226